________________
विशेषाव कोव्याचाये
वृत्ती
॥५७३॥
HOCALSARAKACANCIEX
अहवा जमिंदियाणं पच्चक्खं किं तदेव पच्चक्खं ? । उवयारमेत्तओ तं पञ्चक्खमणिंदियं तच्चं ॥२३७१॥
| अष्टमेगणमुत्ताइभावओ नोवलद्धिमंतिदियाइं कुम्भो व्व । उवलंभद्दाराणि उ ताई जीवो तदुवलद्धा ॥२३७२॥
४ धरवादे नातदुवरमेवि सरणओ सव्वावारेऽवि नोवलंभाओ। इंदियभिन्नो नाया पंचगवक्खोवलद्धा वा ॥२३७३॥ रकसिद्धिः . जो पुण अणिदिओच्चिय जीवो सव्वप्पिहाणविगमाओ।सोसुबहुयं वियाणइ अवणीयघरोजहा दहा॥२३७४॥
॥५७३॥ न हि पच्चक्खं धम्मंतरेण तद्धम्ममेत्तगहणाओ । कयगत्तओ व्व सिद्धी कुम्भाणिच्चत्तमेत्तस्स ॥२३७५॥ पुवोवलद्धसंबन्धसरणओ वाऽनलोव्व धूमाओ। अहव निमित्तंतरओ निमित्तमक्खस्स करणाइं॥२३७६॥ केवलमणोहिरहियस्स सव्वमणुमाणमेत्तयं जम्हा । नारगसम्भावम्मि य तदत्थि जं तेण ते संति ॥२३७७॥ | पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेसव्व । संति धुवं तेऽभिमया नेरइया अह मई होजा ॥२३७८॥ अच्चत्थदुक्खिया जे तिरियनरा नारगत्ति तेऽभिमया। तंन जओसुरसोक्खप्पगरिससरिसंनतंदुक्खं ॥२३७९।। सच्चं चेदमकंपिय ! मह वयणाओऽवसेसवयणं व । सवण्णुत्तणओवा अणुमयसव्वण्णुवयणं व ॥२३८०॥ भयरागदोसमोहाभावाओ सच्चमणइवाइं च। सव्वं चिय मे वयणं जाणय मज्झत्थवयणं व ॥२३८१॥
किह सवण्णुत्ति मई पञ्चक्खं सव्वसंसयच्छेया । भयरागदोसरहिओ तल्लिंगाभावओ सोम्म ! ॥२३८२॥ छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं। सोसमणो पव्वइओ तिहिं च सहखंडियसएहिं ।।
'अह'इत्यादि ॥ 'मुत्ता इत्यादि ॥ 'तदुवरमे' इत्यादि । 'जो पुण'इत्यादि । यः पुनर्जीवो ममेवानिन्द्रियः अतीतक्षायो