SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचाये वृत्ती ॥५७३॥ HOCALSARAKACANCIEX अहवा जमिंदियाणं पच्चक्खं किं तदेव पच्चक्खं ? । उवयारमेत्तओ तं पञ्चक्खमणिंदियं तच्चं ॥२३७१॥ | अष्टमेगणमुत्ताइभावओ नोवलद्धिमंतिदियाइं कुम्भो व्व । उवलंभद्दाराणि उ ताई जीवो तदुवलद्धा ॥२३७२॥ ४ धरवादे नातदुवरमेवि सरणओ सव्वावारेऽवि नोवलंभाओ। इंदियभिन्नो नाया पंचगवक्खोवलद्धा वा ॥२३७३॥ रकसिद्धिः . जो पुण अणिदिओच्चिय जीवो सव्वप्पिहाणविगमाओ।सोसुबहुयं वियाणइ अवणीयघरोजहा दहा॥२३७४॥ ॥५७३॥ न हि पच्चक्खं धम्मंतरेण तद्धम्ममेत्तगहणाओ । कयगत्तओ व्व सिद्धी कुम्भाणिच्चत्तमेत्तस्स ॥२३७५॥ पुवोवलद्धसंबन्धसरणओ वाऽनलोव्व धूमाओ। अहव निमित्तंतरओ निमित्तमक्खस्स करणाइं॥२३७६॥ केवलमणोहिरहियस्स सव्वमणुमाणमेत्तयं जम्हा । नारगसम्भावम्मि य तदत्थि जं तेण ते संति ॥२३७७॥ | पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेसव्व । संति धुवं तेऽभिमया नेरइया अह मई होजा ॥२३७८॥ अच्चत्थदुक्खिया जे तिरियनरा नारगत्ति तेऽभिमया। तंन जओसुरसोक्खप्पगरिससरिसंनतंदुक्खं ॥२३७९।। सच्चं चेदमकंपिय ! मह वयणाओऽवसेसवयणं व । सवण्णुत्तणओवा अणुमयसव्वण्णुवयणं व ॥२३८०॥ भयरागदोसमोहाभावाओ सच्चमणइवाइं च। सव्वं चिय मे वयणं जाणय मज्झत्थवयणं व ॥२३८१॥ किह सवण्णुत्ति मई पञ्चक्खं सव्वसंसयच्छेया । भयरागदोसरहिओ तल्लिंगाभावओ सोम्म ! ॥२३८२॥ छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं। सोसमणो पव्वइओ तिहिं च सहखंडियसएहिं ।। 'अह'इत्यादि ॥ 'मुत्ता इत्यादि ॥ 'तदुवरमे' इत्यादि । 'जो पुण'इत्यादि । यः पुनर्जीवो ममेवानिन्द्रियः अतीतक्षायो
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy