SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ वृत्ती अष्टमेगणधरवादे नारकसिद्धिः ॥५७४॥ विशेषाव० पशमिकमावत्वात्, सर्वापिधानविगमात् , इन्द्रियभावेऽपि च निरुद्धाक्षमनसः स्वप्ने ज्ञानमस्त्येव ॥७१-७४॥ अपिच-'नहीं'त्यादि । कोट्याचार्य 'न हिं' नैवेदमिन्द्रियजं प्रत्यक्षं, 'धम्मंतरेण इन्द्रियशक्त्यन्तरेण तस्यानन्तधर्मणोऽर्थस्यैकधर्ममात्रग्रहणात्, कृतकत्वादिव घटानित्य त्वमात्रग्राह्यनुमानवत्, इह चेन्द्रियाणि केषाश्चिद् भौतिकानीत्येवमादि तज्जं च प्रत्यक्षमनेकलक्षणमिति वाच्यम् ।। 'पुव्वो' इत्यादि । न प्रत्यक्षमिन्द्रियजं पूर्वोपलब्धसम्बन्धस्मरणादुपजायमानत्वात्, तथा च छबस्थश्चक्षुषा घटमालोकयन् पूर्वदृष्टघटसम्बन्धद्वारेण तं प्रत्ये॥५७४॥ त्यनुभवसिद्धत्वात्, तथा च नैव नालिकेरद्वीपनिवासी, किमपीति ग्रहणाद्, धूमादग्निज्ञानवत् । 'केवले'त्यादि, फलं ॥७५-७७।। तच्चेदम्-'पावफलस्से'त्यादि । सन्ति प्रकृष्टपापफलभुजः 'कम्मत्तो' कर्मफलसद्भावात् , अवशेषा इव-पुण्यभाज इत्र, न च दृष्टा | एव ते, देवभावनावत् ॥२२७८-८३॥ अष्टमो गणधरः समाप्तः ॥८॥ हूँ ते पव्वइए सोउं अयलभाया आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि(नि.१७७) | आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोतेण यसव्वण्णूसव्वदरिसीण (नि.१७८) किं मण्णे पुण्णपावं आत्थि नस्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो (नि१७९.)/ मण्णास पुण्णं पावं साहारणमहव दोऽवि भिन्नाई। होज न वा कम्मंचिय सभावओ भवपवंचोऽयं ॥२३८७॥ 'ते'इत्यादि ॥ 'आभट्ठों इत्यादि ॥ 'किं मन्ने'इत्यादि ॥ किं मन्यसे पुण्यपापे स्तः उत न स्तः, संशयस्तव, कुतः ? 'पुरुष एवेदं ग्नि'मित्यादि वचनात् , तेषां चार्थ न जानासि, तेषां चायमों योऽग्निभृतिना प्रतिपन्नः, अपिच-आयुष्मन् !
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy