SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ विशेषान ० कोट्याचार्य वृत्तौ ।।७४५।। सामाइयभावपरिणइभावाओ जीव एव सामइयं । सद्वेयनेयकिरिओवओगओ सव्वदव्वाई ॥ ३१३८ || पढमम्मि सव्वजीवा बितिए चरिमे य सव्वदव्वाइं । सेसा महव्वया खलु तदेकदेसेण दव्वाणं ॥नि.७९१॥ जं सब्वजीवपालणविसयं पाणाइवायवेरमणं । मिच्छामुच्छोवरमा सव्वद्दव्वेसु विणिउत्ता ॥ ३१४०॥ रूवेसु सहगएसुं बंभवयं गहणधारणिज्जेसु । तइयं छट्ठवयं पुण भोयणविणिवित्तिवावारं ||३१४१ ।। एवं चारित्तमयं सव्वद्दव्वविसयं तह सुयंपि । देसे देसोवरई सम्मत्तं सव्वभावेसु || ३१४२ || किं तन्ति पत्थुए किंथ विसयचिंताए ? भण्णइ तओऽवि । सामाइयंगभावं जाइ जओ तेण तग्गहणं ॥ ३१४३ ॥ दव्वं गुणोति भइयं सामइयं सव्वनयमयाधारं । तं दत्र्वपज्जवट्ठियनयमय मंगीकरे ऊणं ॥ ३१४४ ॥ जीव गुणपडवन्नो नयस्स दव्वट्ठियस्स सामइयं । सो चेत्र पज्जवट्ठियनयस्स जीवस्स एस गुणो । नि. ७९२ ॥ इच्छइ जं दव्वनओ दव्वं तच्चमुवयारओ य गुणं । सामइयगुणविसिट्ठो तो जीवो तस्स सामइयं ॥ ३१४६ ॥ पजाओ चिय वत्युं तचं दव्वंति तदुवयाराओ । पज्जवनयस्स जम्हा सामइयं तेण पजाओ ||३१४७॥ पज्जायनयमयमिणं पज्जायत्यंतरं कओ दव्वं । । उवलं भव्ववहाराभावाओ खरविसाणं व १ ॥ ३१४८ ॥ जह रुवाइ विसिट्ठो न घडो सव्वप्यमाणविरहाओ । तह नाणाइविसिद्धो को जीवो नामऽणक्खेओ ? ॥ ३१४९ ॥ 'तव' इत्यादि ॥ तपःप्रधानः संयमः तपःसंयमः सर्वविरतिसामायिकमित्यर्थः सः 'अनुमतः' अभीष्टो, निर्वाणतयेति *** मोक्षहेतौ नयाः ।।७४५॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy