________________
विशेषाव कोव्याचार्य है
वृत्ती
मोक्षहेतो नया:
॥७४४||
॥७४४॥
GEOGROU +
कस्स नयस्साणुमयं किं सामइयमिह मोक्खमग्गोत्ति। भन्नइ नेगमसंगहववहाराणं तु सव्वाइं ॥३१२४॥ तवसंजमोत्ति चरितं निग्गन्धं पवयणंति सुयनाणं । तग्गहणे सम्मत्तं चग्गहणाओ य बोद्धव्वं ॥३१२५॥ तिन्निवि सामइयाई इच्छंता मोक्खमग्गमाइल्ला । किं मिच्छट्टिीया वयंति जमसमुइयाइंपि ॥३१२६॥ उज्जुसुयाइमयं पुण नेव्वाणपहो चरित्तमेवेगं । न हि नाणदंसणाई भावेऽविन तेसि जं मोक्खो॥३१२७।। ज सव्वनाणदंसणलम्भेऽवि नतक्खणं चिय विमोक्खो। मोक्खोय सव्वसंवरलामे मग्गो स एवाओ॥३१२८॥ आह नणु नाणदंसणरहियस्स न सव्वसंवरोदिहो। तस्सहियस्सेव तओतम्हा तितयम्पि मोक्खपहो ॥३१२९॥ जइ तेहिं विणा णस्थित्ति संवरो तेण ताइं तस्सेव । जुनं कारणभिह न उ संवरसज्झस्स मोक्खस्स ॥३१३०॥४ अह कारणोवगारित्ति कारणं तेण कारणं सव्वं । भुवणं नाणाईणं जइणो नेयाइभावेणं ॥३१३१।। तह साहणभावेणवि देहाइ परंपराइ बहुभेयं । नेव्वाणकारणं ते नाणाइतियम्मि को नियमो? ॥३१३२॥ अह पचासण्णतरं हेउ नेयरमिहोवगारिपि । तोसव्वसंवरमयं चारित्तं चेव मोक्वपहो ॥३१३३॥ इत्थसाहणाई सद्दहणाइगुणओ समेयाई । सम्मकिरियाउरस्स व इह पुण निव्वाणमित्थट्ठो ॥३१३४॥
किं सामइयं जीवो अज्जीवो दव्वमह गुणो होज । किं जीवाजीवमयं होज तदत्थंतरं वत्ति ? ॥३१३५॥ आया खलु सामइयं पच्चक्खायंतओ हवइ आया। तंखलु पच्चक्खाणं आवाए सव्वदव्वाणं॥नि.७९०॥
सद्दहइ जाणइ जओ पञ्चक्खायंतओ य ज जीवो । नाजीवो नाभावो सो चिय सामाइयं तेण ॥३१३७॥
554550%