SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषाव पवयणनीयाणं जंतेसिं कारियं जहिं जत्थ। भजं परिहरणाए मूले तह उत्तरगुणे य ॥नि.७८७।। निहवकृतकोट्याचार्य जत्थ विसेसं जाणइ लोगो तेसिं च कुणइ भत्ताई। तं कप्पइ साहूणं सामन्नकयं पुण अकप्पं ॥३१२०॥ कल्प्यता मिच्छहिट्रीयाणं जं तेर्सि कारियं जहिं जत्थ। सव्वंपि तयं सुद्धं मूले तह उत्तरगुणे य॥नि.७८८॥ ॥७४३॥ भिन्नमयलिंगचरिया मिच्छद्दिहित्ति बोडियाऽभिमया । जं ते कयमुद्दिसितंकप्पइ जंच जइजोगं॥३१२२॥ ॥७४३॥ 'पवयणेत्यादि । 'नीहयं ति देशीपदमकिञ्चित्करा), ततश्च प्रवचने यथोक्तं क्रियाकलापं प्रति अकिञ्चित्कराणां यदशनादि 8 तेषां कारितं यस्मिन् काले क्षेत्रे वा तत् 'भाज्य' विकल्पनीयं परिहरणया, कदाचित्परिहियते कदाचिन्नेति, यदा लोकः साधुनिहव-४ & योर्मेदं न जानाति तदा परिहियते, इतरथा न, अथवा परिहरणा-परिभोगोऽभिधीयते, यत उस्तं-"धारणया उवभोगो, परिहरणा | तस्स होइ परिभोगो।" 'मूले मूलगुणविषये, मूलगुणं आधाकर्मादि, तथोत्तरगुणविषयं-क्रीतकृतादीति, अतो नैते साधवः, नापि गृहस्थनीत्य (स्था नापि तीर्थान्तरीयाः) तदर्थाय कृतस्य कल्प्यत्वाद्, अत इमेऽव्यक्ता इति । 'जत्थेत्यादि व्याख्या स्पष्टा, नवरं 'सामन्न'त्ति अविशेषेणेति ॥ आह-सर्वापलापिकृते का वार्त्तत्याह-'मिच्छे'त्यादि ॥ 'भिन्ने'त्यादि स्पष्टा, भिन्नमतत्वाद् भिन्नलिङ्गत्वाद् | भिन्नचर्यत्वादित्यादिभ्यस्तत्कृतं योग्यत्वे सत्यस्माकं कल्प्यम् ११ । दारं ।। अथ यद्यस्य नयस्य सामायिकं मोक्षमार्गत्वेनानुमतं, तदुपदर्शनायाहतवसंजमो अणुमओ निग्गंथं पवयणं च ववहारो। सद्दुज्जुसुयाणं पुण नेव्वाणं संजमो चेव ॥नि.७८९॥ ४॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy