SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ * Re- विशेषाव वर्त्तते, क एवमिच्छतीत्याह-व्यवहारः व्यवहारग्रहणाचाधस्त्यग्रहणं, नैगमसंग्रहव्यवहारा इत्यर्थः, तथाऽपि तु मिथ्यादृष्टयः, प्रत्येक मोक्षदेती कोट्याचार्य मप्यभ्युपगमात् , सापेक्षाभ्युपगमस्य च सम्यक्त्वात् , शब्दऋजुमूत्रयोः पुनर्निर्वाणं 'संयम एवं' चारित्रसामायिकमेव, कारणे | नयाः वृत्ती कार्योपचारात् तस्यैव मोक्षं प्रति कारणता, तद्भावभावित्वात् , क्रमोल्लङ्घनं तु उपरिमागामप्येतदनुमतप्रदर्शनार्थ, अयं समुदायार्थः ॥ सम्बन्ध्याचष्टे भाष्यकार:-'कस्से'त्याधुक्तार्था ॥ तथाहि-तवे'त्यादि गतार्था ।। चोद्यं सपरिहारमुक्तार्थम् । 'तिन्निवी'त्यादि ॥७४६॥ ॥७४६॥ 'उज्जु'इत्याद्यन्वयव्यतिरेकगर्भभावितार्थम् । तथाहि-'जं सव्व' इत्यादि ॥ सर्वज्ञानदर्शने क्षायिके ॥ अथ सर्वसंवर एव चारित्र| सामायिकमेव मोक्षपथ इत्युक्ते व्यवहार आह-'आह'इत्यादि । ननु पुंसो न सर्वसंवरो दृष्टः, किंविशिष्टस्येत्याह-ज्ञानदर्शनाभ्यां रहि| तस्य, एतदुक्तं भवति ?-ज्ञानदर्शने संवरस्य कारणं, असावपि मोक्षस्य, मृत्पिण्डघटवत् , तस्मात्तस्य संवरस्य ते, स च मोक्षस्य 'तओं असौ ज्ञानदर्शनलाभः कारणं, यतश्चैवमतस्विविधोऽपि मोक्षपक्षः। ऋजुमूत्रादय आहुः-'जई त्यादि ।। यदि ताभ्यां विना संवरो नास्तीति तेन ते ज्ञानदर्शने 'तस्यैव' संवरस्यैव युक्तमिह कारण, अव्यवहितत्वात् , न तु संवरसाध्यस्य मोक्षस्य ते एव साधनं, व्य वहितत्वात् । पराभिप्रायमाह-'अह' इत्यादि । अथ मन्येथाः-'कारणं' बीजं ते ज्ञानदर्शने मोक्षस्य ब्रूमः, कारणोपकारीतिकृत्वा, ★ उच्यते-यद्येवं तेन कारणं सर्व भुवनं मोक्षस्य, कारणोपकारित्वात्, तथा च-'यते' साधोः सम्बन्धिनां ज्ञानादीनां ज्ञेयभावेन दृश्य भावेन चोपष्टम्भकं वर्तते, किं १, भुवनमित्यनुवर्त्तते । 'तहे'त्यादि ॥ यथा ज्ञानादेः मोक्षकारणस्य जगत् ज्ञेयादिभावेनोपकुरुते तथा देहाद्यपि बहुभेदं ज्ञानादेः साधनत्वेन वर्तते, कहमित्याह-'परंपराय'त्ति पारंपर्येण, तथाहि-ज्ञानादेर्दैहो देहस्य शाल्यादिः शाल्या- 81 दे स्तस्या अपि कर्षकबलीवर्दहलादि, अतस्तदपि निर्वाणकारणं ते प्रसह्य प्राप्तं, एवं सति ज्ञानादित्रये को नियमः १, तस्मात्संवर एव RROLX
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy