________________
विशेषाव कोव्याचार्य
भूतसत्ता
वृत्ती
॥५२८॥
॥५२८॥
भूएसु तुज्झ संका सुविणयमायोवमाइं होजत्ति। न वियारिजंताई भवंति ज सव्वहा जुत्ति॥२१६९॥
भूयाइसंसयाओ जीवाइसु का कहत्ति ! ते बुद्धी । तं सव्वसुण्णसंकी मन्नसि मायोवमं लोयं ॥२१७०॥ जह किरन सओ परओ नोभयओ नावि अन्नओ सिद्धी । भावाणमवेक्खाओ वियत्त ! जह दीहहस्साणं ॥
अत्थित्तघडेगाणेगया व सव्वेगयाइदोसाओ। सव्वेऽणभिलप्पा वा सुण्णा वा सव्वहा भावा ॥२१७२॥ जायाजाओभयओ न जायमाणं च जायए जम्हा । अणवत्थाऽभावोभयदोसाओ सुण्णया तम्हा ॥२१७३॥ हेऊपच्चयसामग्गि वीसुभावेसु नो य जं कज्जं । दीसइ सामग्गिमयं सव्वाभावे न सामग्गी ॥२१७४॥ परभागादरिसणओ सव्वाराभागसुहुमयाओ य । उभयाणुवलंभाओ सब्वाणुवलद्धिओ सुण्णं ॥२१७५॥
मा कुरु वियत्त ! संसयमसइन संसयसमुन्भवो जुत्तो। खकुसुमखरसिंगेसुव जुत्तोसो थाणुपुरिसेसु॥ को वा विसेसहेऊ सव्वाभावेऽवि थाणुपुरिसेसु । संका न खपुप्फाइसु ? विवजओ वा कथं न भवे?॥२१७७।।
पञ्चक्खओष्णुमाणादागमओ वा पसिद्धिरत्थाणं । सव्वप्पमाणविसयाभावे किह संसओ जुत्तो? ॥२१७८॥ जं संसयादओ नाणपज्जया तं च नेयसंबद्धं । सव्वन्नेयाभावे न संसओ तेण ते जुत्तो॥२१७९॥ संति चिय ते भावा संसयओ सोम्म ! थाणुपुरिसो व्व । अह दिलुतमसिद्धं मण्णसि नणु संसयाभावो॥ सव्वाभावेऽवि मई संदेहो सुमिणए व्व नो तं च । जसरणाइनिमित्तो सिमिणो न उ सव्वहाभावो ॥२१८१।। अणुभूयदिवचिंतियसुयपयइवियारदेवयाऽणूया । सिमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥२१८२॥
FACANC445205