SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य भूतसत्ता ॥५२७॥ ॥५२७॥ मृतत्वाभ्या कर्मानुगतस्य जीवस्यानुपलब्धिः, नासतः खरविषाणस्येव ॥ अथ विपक्षे दोषप्रदर्शनेन सन्मार्गप्रत्याययन्नाह-'देहाणे'त्यादि। तजीवस्तच्छरीरमिति शरीरमात्रे जीवे सति गौतम ! यदग्निहोत्रादिविहितानुष्ठानं स्वर्गकामस्य विप्रस्योक्तं तद्वथाहन्यते, भृतविसंघाते न किश्चिद्भावात्, तथा लोके च दानादिक्रियाफलं विहन्यते, अनिष्टं चैतत्, तत्फलदर्शनात् कृष्यादिक्रियावदिति बुध्यख युक्तितो देहाधिकमात्मानमिति ॥६१-६३॥ इदानीं संशयशेषमपोद्धरन् भगवानेवाह-यच्च-'विण्णाणे'त्यादि।। यच्च विज्ञानघनादीनां त्वमर्थमविदन । देहादनन्यमात्मानं मन्यसे किल, विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यतीत्येतावत्, प्राग्वत् , न प्रेत्यसज्ञास्ति-न जीवशरीरयोर्भेदसञ्जाऽस्ति, भूतसमुदायमात्रधर्मत्वाच्चैतन्यस्य, तन्मैवं मंस्थाः, यतः-'ताणं चेत्यादि, तेषां चैवंजातीयकानामयमेवार्थों यदुत-न प्रेत्यसञ्ज्ञाऽस्ति-न कायातिरिक्तस्यात्मनः पीतविज्ञानोत्पत्तौ प्रगेतनी विज्ञानपरिणतिरवतिष्ठते, एतदुक्तं भवति-विज्ञानघनाभिख्यः पुरुष एवायं निःकृष्टो, भूतार्थान्तर इत्यर्थः, अत एवोक्तम्-एष भूतसंघातो विद्यमानकर्तृकः आदिमत्पतिनियताकारत्वात घट&वद्, यश्चास्य रचयिता स पुरुष इति ॥२१६४-६५॥ 'छिन्नम्मी'त्यादिपूर्ववत् ॥ तृतीयो गणधरः समाप्तः ॥३॥ अथ चतुर्थोगणधरः भूतसंशयवादीते पव्वइए सोउं वियत्तु आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥२१६६॥ आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णूसव्वदरिसीणं ॥२१६७॥ किंमण्णे अस्थि (पंच) भूया उदाहु नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॐAR - कर
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy