________________
R
विशेषाव कोव्याचार्य
समभिरूढ विचारः
। वृत्तौ
॥६६२॥
॥६६२॥
भावघट एव वस्तु विशेषिततरं सद्भावादिभिस्तच्चाभिन्नलिङ्गमिति भावना, अभिनवचनं समानवचनं च बहुवचनस्य बहनुकूलत्वात्, तच्चास्य बहुपर्यायमेव मतं, केन कारणेनेत्याह-'सहत्थवसेण' तथाविधशब्दार्थत्वाद् इन्द्रः शक्र इति यथा॥ अथ षष्ठः, तल्लक्षणम्
जं जं सपणं भासइ तंतं चिय समभिरोहए जम्हा। सण्णंतरत्थविमुहो तओनओ समभिरूढोति ॥२७२७॥ दब्वं पजाओ वा वत्थु वयणंतराभिधेयं जं । न तदन्नवत्थुभाव संकमए संकरो मा ह ॥२७२८॥ न हि सइंतरवच्चं वत्धुं सतरत्थतामेइ । संसयविवजएगत्तसंकराइप्पसंगाओ ॥२७२९॥ घडकुडसहत्थाणं जुत्तो भेओऽभिहाणभेआओ । घडपडसइत्थाण व तओ न पजायवयणति ॥२७३०॥ घणिभेयाणं भेओऽणुमओ जह लिंगवयणभिन्नाणं । घडपडवच्चाणंपिव घडकुडवच्चाण किमणिट्ठो? ॥२७३१॥
आगासे वसइत्ति य भणिए भणइ किह अन्नमन्नम्मि। मोनूणायसहावं वसेज वत्थू विहम्मम्मि? ॥२७३२॥ वत्थु वसइ सहावे सत्ताओ चेयणा व जीवम्मि । न विलक्षणतणाओ भिन्ने छायाऽऽतवे चेव ॥२७३३॥ माणं पमाणमिटुं नाणसहावो स जीवओऽणन्नो । कह पत्थयाइभावं वएज्ज मुत्ताइएवं सो? ॥२७३४॥ न हि पत्थाइपमाणं घडो व भुवि चेयणाइविरहाओ । केवलमिव तन्नाणं पमाणमिट्ठ परिच्छेओ॥२७३५॥ पत्थादओऽवि तकारणंति माणं मई न तं तेसु । जमसंतेसुवि बुद्धी कासइ संतेसुऽवि न बुद्धी ॥२७३६॥
तकारणंति वा जइ पमाणमिटुं तओ पमेयंपि । सव्वं पमाणमेवं किमप्पमाणं पमाणं वा ? ॥२७३७।। | देसी चेव य देसो नो वत्थु वा न वत्थुणो भिन्नो। भिन्नो व न तस्स तओ तस्स व जइ तो न सो भिन्नो॥२७३८॥
RCOik