________________
विशेषाव० कोव्याचार्य
वृत्ती
6
॥६४९॥
%A6
णेगेहिं माणेहिं मिणइत्तीणेगमस्स य नेरुत्ती। सेसाणंपिनयाणं लक्खणमिणमो सुणह वोच्छं ।नि.७५५॥
नयसामासंगहियपिडियत्थं संगहवयणं समासओ बेंति । वच्चइ विणिच्छयत्थं ववहारो सव्वदव्वेसु ॥नि.७५६॥ 5 न्यविचार पच्चुप्पन्नग्गाही उज्जुसुओ नयविही मुणेअव्यो। इच्छइ विसेसियतरं पच्चुप्पन्नं नओसद्दो।।नि.७५७।। वत्थूओ संकमणं होइ अवत्थु नए समभिरूढे । वंजणअत्थतदुभए एवंभूओ विसेसेइ ॥नि.७५८॥
॥६४९॥ _ 'एगेणे'त्यादि ॥ नयतीति नयः, तत्पुनर्नयन केन प्रकारेणेत्यत आह-एकेन धर्मेण नित्यत्वादिना वस्तुनोऽनेकधर्मणः सतः यदवधारणेनैव, निदर्शनं-नित्यमेवानित्यमेव वा, स नय इति, कथं पुनरेकं वस्तु अनन्तधर्मकमिति ?, उच्यते, सर्वमेव वस्तु सपर्याय, | पर्यायाश्च द्वेधा केचिद् युगपद्धाविनः केचित्क्रमभाविनः, उभयेषामपि केचिदर्थपर्यायाः केचिद्वयञ्जनपर्यायाः, तेषामपि सर्वेषां केचित स्वपर्यायाः केचित्परपर्यायाः, तेषामपि केचित्स्वाभाविकाः केचिदापेक्षिकाः, तेषामे कैकोऽतीतानागतवर्तमानकालविशेषित इत्यनन्तधर्मत्वं, तस्यैवविधस्य वस्तुनः शेषधर्मनिरसनेनैकधर्मावधारणमेकनयप्रस्थापनं अपरमार्थः, परस्परापेक्षनयसमुदायस्तु परमार्थ इति ॥७॥ स च सप्तधा-'णेगमेत्यादि । 'णेगेही'त्यादि । 'संगही'त्यादि । 'पच्चु'इत्यादि ॥ 'वत्थूओ'इत्यादि ॥७७-८१॥ अथासां | क्रमेण भाष्यगाथाः 'णेगाई' इत्याद्याः, तत्राद्यस्य शब्दव्युत्पत्तिमाह
णेगाइं माणाई सामन्नोभयविसेसनाणाई । जं तेहिं भिणइ तो गमो णओ णेगमाणोत्ति ॥२६८२।। लोगत्थनियोहा वा निगमा तेसु कुसलो भवो वाऽयं । अहवा जं नेगगमोऽणेगपहो णेगमो तेणं ॥२६८३॥
% A
5
%