SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥६५०॥ % सो विसुद्ध ओ लोगपसिद्धिवसओऽणुगंतव्वो । विहिणा निलयणपत्थयगामोवम्माइसंसिद्धो ॥ २६८४ ।। ।। 'नेगा' इत्यादि, न एको नैक इत्येवं प्रकृत्या न निरुक्तविधानं, किं तर्हि १, नैकैर्मानैरित्थमत्यन्तपरस्यरभिन्नैर्मिनोतीति नैकम इति नैरुक्तात्, तथा चाह - नैकानि प्रचुराणि मानानि-परिच्छेद कारणानि कानि तानीत्याह - सामान्योभयविशेषैर्ज्ञानानि, तत्र समानानां भावः सामान्यं, सदित्युक्ते सर्वत्रानुप्रवृत्ताकारहेतुः, महासत्तेत्यर्थः, 'उभय'त्ति सामान्यविशेषः, अनुवृत्तिव्यावृत्त्याकारनिबन्धनंअपान्तरालसामान्यं, गोत्वादीत्यर्थः, 'विसेस'त्ति नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, सामान्यव्यावृत्त्याकारहेतव इत्यर्थः । 'जं तेही 'त्यादि स्पष्टमित्येका व्युत्पत्तिः । द्वितीयामाह-'लोगत्थे'त्यादि ॥ वा अथवा द्वितीया, कथं ?, निगमा इति निश्चयेन गमाः- परिच्छेदविशेषा इति निगमाः के च ते ? इत्याह- 'लोगत्थनिबोहा' लोक्यत इति लोकः - चतुर्दशरज्ज्वात्मकः क्षेत्रलोकः परिगृह्यते, अर्यन्त इत्यर्था:-जीवादयः, लोकेऽर्थाः लोकार्थाः, निश्चयेन बोधा निबोधाः, तेष्वेवंविधेषु निगमेषु कुशलो निपुणः - तथा तथाऽध्यवसायी, 'अयं'ति नैगमः, 'भवो वा' इति तेषु वा भवो नैगमः, तद्धितवशादेवम्। 'अहवे' त्यादि, अथवा तृतीयाऽपि भवति, कुतः १, प्राकृते ककारस्याश्रवणान्नैगम इति, तत्र गमनं गमः पन्थाः, ततश्च नैकगमो-नैकपथो नैकमार्गः ॥ स्वरूपमस्याह- 'सो' इत्यादि । 'स' नैगमः क्रमेण परिपाटया विशुद्धा विशेषेणासंश्लिष्टा भेदा अंशा यस्य स क्रमविशुद्धभेदः, तत्राद्यो निर्विकल्पः सामान्यवादित्वात्, सर्वाशुद्धः, सामान्यविशेषावतारी विशुद्धात्रिशुद्धः, अभिप्रेतविशेषावस्थायी सर्वशुद्धो, निर्विकल्प इत्यर्थः, स च लोकादनुगन्तव्यः, शतभेदत्वात् तथा स 'विधिना' प्रवचनाचारेण निलयनं - वसतिः प्रस्थकः- कुडवादिग्रमः - सीमाद्युपलक्षितः तद्विषया उपमा - उपमानं उपमा तस्या भाव औपम्यं तदादिर्येषां प्रकाराणां ते तथा, आदिशब्द एवंजातीयोपमोपलक्षणार्थः, तैः संसिद्धः प्ररूपित आर्ष इति नयसामा | न्यविचारः ॥६५०॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy