SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ * कोट्याचार्य * * | पाटलिपुत्रयोः तथ्योपचरितयोः सिंहमाणवकयोः ॥२१८३-८४॥ 'कज' मित्यादि ॥ घटमृत्पिण्डयोः घटचक्रकर्तृणां, विशेषावकर का शून्यतानि| 'वत्ता' इति अयं वादी इदं व्यवयवं पञ्चावयवं वा वचनं, इदं वाच्यं अभियेयं, अयं स्वपक्षः प्रख्यापनीयः अयं च रासः वृत्ती परपक्षः॥ मायेन्द्रजालपदार्थवादिनमेवोपालम्भयन्नाह-'किंचे'त्यादि ॥ 'किंच' अन्यच्च हे आयुष्मन् ! काक्वा स्थिरत्वं च द्रवत्वं च चलत्वं चारूपित्वं च स्थिरद्रवोष्णचलारूपित्वानि एतानि नियतानि सदैकस्वभावान्युपलभ्यन्ते, तथा शब्दादयश्च ॥५३५॥ ॥५३५॥ सदैव ग्राह्या उपलभ्यन्ते, तथा श्रोत्रादीनि च सदैव ग्रहणानि दृश्यन्ते । 'समता' इत्यादि ॥ अतः किंच ण सुण्णंमि | समता इति सर्वेषां 'समता' समस्वभावता ? विपर्ययो वा-विपरीतेन रूपेण प्रतिपत्तिर्वा ?, किमिति वा न सर्वाग्रहणं ? न चैषा | भ्रान्तिः, देशादिनियमेनोत्पद्यते, अथ चेय भ्रान्तिस्तथाऽस्ति वा न वा ?, अस्ति चेदभ्युपगतहानिः, नास्ति चेत् सन्ति भावा निर्धान्तत्वादिह घटवत् , अथवा शून्यता सम्यग् अशून्यता त्वसम्यगिति नोत्पश्यामः, सर्वस्य मायेन्द्रजालकल्पत्वाभ्युपगमात् , * अतो भूताभावेऽयत्नप्रसङ्गः । यच्च मन्यसे न स्वतो भावानां सिद्धिरिति ॥८५-८७॥ अत्रोच्यते-'किहे'त्यादि ॥ कथं स्वपरोभयवि षया ते बुद्धिः १, एतदुक्त भवति-इदं ह्रस्वमिदं दीर्घमिदं चोभयमित्येवं शृङ्गग्राहिकया कथं बुद्धिः क्रियते ?, कथं च तेषां हूस्वादीनां परस्परमसिद्धिरिति, ननु विरुद्धं बाधितत्वान्मातावन्ध्यावत् , अयमत्र भावः-न खलु परावधिकमेवार्थसचं, यत उक्तं अस्मत्सयूथ्यैः “यदि मध्यमायाः सामर्थ्यात्प्रदेशिन्यां इस्त्रत्वमसज्जायते कस्माच्छशविषाणे न भवति ?, शक्रयष्टौ स्वात्मनि वा, यतस्तत्र न भवति । अतः सिद्धस्य वस्तुनोऽनन्तपरिणामात्मकत्वेऽपि सति तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत" इति, अत उक्तं 'किहे त्यादि पूर्वार्द्धम् । अथ विरोधपरिजिहीर्षया इदं 'परमत्या' परधियोच्यते, न तु स्वमत्या, यदुत इस्वदीर्घोभयमिति, 'जम्पि भणामि तंपि **S OS
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy