SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ६ शून्यतानि रासः वृत्ती ॥५३४॥ विशेषाव संशयप्रवृत्तिः स्यात् , अत्र च किं वैधुर्यमित्याह-सर्वप्रमाणाभावे विषयाभावे च कथं संशयो युक्तः?, ननु शून्यतायां सर्वविकल्पाभावः कोट्याचार्य श्रेयान् , एतदुक्तं भवति-ज्ञेयनिवृत्ती ज्ञाननिवृत्तेः कथं तद्धर्मः संशयः प्रवर्त्तत?, तस्मान्न शून्यं जगदिति भाव्यताम् ॥७५-७८।। इतश्च'जमि'त्यादि । आदिशब्दाद्विपर्ययानध्यवसायनिर्णयाः, तेन-'संती'त्यादि ॥ सौम्य ! भवतोऽपि भावाः सन्ति, संशयोत्थानात , यत्संशय्यते तदस्ति, यथा स्थाणुपुरुषो, यच्चासत् न तत्संशय्यते, यथा खरविषाणखपुष्पे । अथ दृष्टान्तमसिद्धं मन्यसे स्थाणुपुरुषयोः ॥५३४॥ * सत्त्वासिद्धेः, उत्तरमाह-ननु तयोःसच्चासिद्धौ संशयाभावः प्राप्नोतीत्युक्तमेतत् ।।७९-८०॥ 'सव्वा' इत्यादि।। स्यान्मतिः-'सर्वाभा | वेऽपि' विषयशून्यत्वेऽपि सन्देहः प्रवर्तते, तद्यथा स्वप्नावस्थायां, आनुभविकं चैतत् , तस्मादन्यथासिद्धोऽयं दृष्टान्तः, तच्च न, यस्मान्नैहवासौ सर्वाभावः, किं कारणं?, स्मरणादिनिमित्तत्वात् , एतदुक्तं भवति-यद्यभाव एव स्यात् षष्ठेऽपि भूतान्तरे जातुचित्स्वप्नवृत्तिर्भवेत् , | तथा च-'अणु'इत्यादि स्पष्टं, यावन्नाभावः स्वप्नः, [यो]नाभावविषयः स्वप्न इति येन स्थाणुपुरुषदृष्टान्तः स्वप्नोदाहरणादन्यथासिद्धः स्यात् ॥८१-८२॥ 'विन्नाणे'त्यादि । भावः स्वप्नः विज्ञानमयत्वाद्-विज्ञानमयानिमित्तादुत्पत्तेः घटविज्ञानवत, अथवा 'विहितनिमित्तः' प्रतिपादितनिमित्तः स्वप्नो भावः नैमित्तिकत्वाघटवत् , न चासिद्धो दृष्टान्तः, अपरावधिकार्थसिद्धेवक्ष्यमाणत्वात् , तस्मान्न न सिद्धो मूलदृष्टान्तः। अधुना व्यभिचाराधायकदृष्टान्तमेवाङ्गीकृत्याह-'सव्वा' इत्यादि ॥ 'सर्वाभावे' सर्वपदार्थशून्यतायां अयं स्वप्नः अयं चास्वप्न इत्येषा विभागस्थापना भवतः कुतः १, नैव, प्राप्याभावेन संवादविसंवादाभावात् , स्वपतश्च स्वप्नदर्शनात् , तस्य चानभ्युपगमात् , तदनभ्युपगमश्च सर्वशून्यताभ्युपगमात् , अथवा सर्वाभावे द्वयोरपि समता कथं न स्यात् , स्वप्नोऽपि स्वप्नोऽस्वप्नश्च, अस्वप्नोऽपि खप्नोऽस्वप्नश्च, विपर्ययो वा कथं न?, स्वप्नोऽस्वप्नः अस्वप्नोऽपि स्वप्नः, नियामकाभावात् , एवं सत्यानृतयोर्गन्धर्वपुर AHARASHTROL
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy