________________
विशेषाव
कोट्याचार्य
वृत्ती
॥५३७॥
SASARSHARE-15
दृष्टः, न च स्वभावोऽपि पर्यनुयोगमर्हति, तद्यथा-"अग्निर्दहति नाकाश, कोत्र पर्यनुयुज्यताम् १" उच्यते-स्वो भाव इति स्वभावः,
शून्यतानिततश्च स्वपरभावयोरभ्युपगमतःस्वपक्षक्षतिप्रसङ्गः स्यात् , न चासौ वन्ध्यापुत्रप्रख्यानां स्वभावः स्यात् , तस्माद्यत्किञ्चिदेतद् , अतोनापेक्षा ||
रास: नाम काचित् अस्तीति प्रकरणार्थः। 'होजा इत्यादि । 'वा' अथवा भवेद्वा, अपेक्षातः स्वतः सिद्धे वस्तुनि, किमित्यत आह-विज्ञानमभिधानमात्रं वा?, दृष्टान्तमाह-यथा दीर्घ स्वमिति वा । अनभिमतप्रतिषेधमाह-'न तु सत्ता होजऽवेक्खाओ' इत्यनुवर्त्तते, तस्या अपरा
॥५३७॥ वधिकत्वात् , तथा शेषा वा धर्मा-रूपादयः 'नतु होजऽवेक्खाओ' इत्यनुवर्तते, तथाहि-न परमाणूनङ्गीकृत्य घटरूपादिपरमाणुसिद्धिर्व्यवस्थाप्यते, ह्रस्वसिद्ध्येव दीर्घत्वसिद्धिः। एतच्च गलेपादिकया प्रसाधयन्नाह-'इहरा इत्यादि ॥'इतरथा' अपेक्षया सत्त्वे सति 'ह्रस्वा
भावे' हूस्वनिवृत्तौ दीर्घस्य सर्वविनाशः स्यात् , तद्भावभावित्वात् , न चासौ, अतद्भावभावित्वात् , तस्माद् घटादिसत्त्वं रूपादयश्चानपेक्षा का अपरावधिकाः, पूर्वमपेक्षा न घटत इत्युक्तम् , अधुनाऽस्यां सत्यां स्वपक्षसिद्धिमुत्पश्यन् भगवानाह-'जावी'त्यादि ।यापि चेयमपेक्षा | | स्वस्य दीर्घ प्रति 'सान मत'त्ति असावप्यस्य न मता-नाभीष्टा, किमपेक्ष्येत्याह-अपेक्षणमपेक्षकोऽपेक्षणीयं, तत्रापेक्षणं क्रिया अपेक्षकः कर्ता अपेक्षणीय कर्म-दीर्घत्वं, तदेवं 'सव्वें'इत्यादि स्पष्टम् । अथवा किमनेनैकान्तवादेन?, यतः-'किंचि'इत्यादि॥ 'निच्छय'
इत्यादि । अत्र जलदः स्वतः सिद्धो, न कर्तुः, तत्कारणद्रव्यसङ्घातानन्यत्वात्, परतस्तु घटः, किश्चिदुभयतो यथा मातापितृभ्यां स्वकर्मा५ नुष्ठानेन च पुमान्, किञ्चित्तु नित्यसिद्धं नभोवत्, एतच्चैवं व्यवहारतः, अन्यथा सर्वस्वत एव, केवलं बाह्यं निमित्तभावं प्रतिपद्यते, यदि में पुनर्निमित्तेनैव क्रियेत क्रियेत तर्हि खरविषाणमपि, एतत्तु निश्चयतः उभयनयमतावरोधेन च नयशासनव्यवस्था पदार्थस्थितिवेति ॥
॥९३-९८॥ यदप्यभ्यधायि भवता 'अत्थित्तघडेगाणेगया य इत्यादि अत्रोच्यते-'अत्थी'त्यादि । इह भवतः अस्ति घटः, न नास्ति,
R