SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ६ विशेषाव | 'एवं प्रतिपन्ने' एवं चेतस्यारूढे सति ततोऽस्तित्वघटयोः किमेकता अनेकता वेति विकल्पद्वयं कृत्वा शून्यता परिणता, तन्मैवं कुरु, यतः त्यतानि. कोट्याचार्य । पर्यायमात्रचिन्तेयं भवतो, न पुनरन्यपथप्रवृत्तिचिन्तेति, अत्र बोध्यसे, घटाद्यस्तित्वपर्यायः स्यादेकः स्यादनेकः, स्वगत एकः परगत- रासः वृत्ती | स्त्वनेकः, अन्यथा तयोरैक्यं भवेदिति वक्ष्यामः, इत्थं चैतद्, अन्यथा नास्तित्वे प्रतिपन्नेऽपि यद्येते स्यातां ततः किमिति न खरशृङ्गे ऽस्तित्वेन सहकताऽनेकतेति विकल्प्यते । अपिच-एवं भवतोऽपि विकल्पावाढौकतां, तथाहि-'घड'इत्यादि। घटशून्यतयोरन्यत्वमन॥५३८॥ 13 ॥५३८॥ न्यत्वं वा ?, प्रथमपक्षे सौम्य! घटादधिका-युता का शून्यता ?, ननु घटमात्रं पश्यामः, अथैकत्वं-अनन्यत्वं तथाऽपि घटमात्रमेव पश्यामः, | शून्यताभाग न कश्चिद् घटधर्मः प्रतीयते, सर्वप्रमाणानुपलब्धेः, खरविषाणवत् । अपिच-'विण्णाण इत्यादि ॥ सर्व शून्यमिति विज्ञान| (वचन) वादिनोः-सर्व शून्यमिति च वचनवकोः अनयोरेकत्वं चेन्न शून्यता नाम, वस्तुधर्मत्वात् एकनवतस्य, तद्यथा वृक्षशिंशपात्वयोः | अन्यत्वे विज्ञानवचनयोः वादिनः अज्ञानी ज्ञानेन शून्यत्वान्निर्वचनश्च शून्यत्वात्, ततः कथं भवान् वादी ?,उभयरहितत्वात् खरविषाण-| | वत् । तदेवं स्वपक्षपरपक्षशातनेन निःस्फुरं कृत्वाऽनालोचिताभिधायित्वमस्य भगवानाह-यच्चाभ्यधायि एकत्वविकल्पे-यो घटः स एवा|स्तीति घटमात्राऽस्तीत्वस्यावरोधाद् घटमात्रभावतः प्रतिपक्षाभावात् तस्याप्यभाव' इति॥९९-२२००॥ तत्र-'घडे'त्यादि॥'घटसत्ता' | घटास्तित्वं घटस्य धर्मो, नान्यस्य पटादेः, स च घटसत्तालक्षणो धर्मस्ततो घटादनन्यो वर्तते, पटादेश्च सकलस्य त्रैलोक्यस्यासाधारणस्य सत्ताऽवष्टम्भेन पृथसिद्धस्य भिन्नः-अर्थान्तरः घटस्य सत्तालक्षणो धर्मः, तन्वेन त्वेवं पदार्थसिद्धिः, येन चैवं तेण अस्थि घडोत्ति भणिए घट एवान्यव्यवच्छेदद्वारेणास्तीत्ययं नियमः कः ?, पटादीनामपि भावात्, तथाऽस्मिन्नेव विकल्पे यदुक्तं 'यो योऽ-18 |स्ति स स घट' इति सर्वथा घटप्रसङ्ग इत्यधुना प्राह- 'जं वेत्यादि । 'यद्यदस्ति' यो योऽस्ति 'तत्तद्धट इति' स स घट इति,
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy