________________
विशेषावः कोट्याचार्य
वृत्तौ
HOSPIRCLER
॥५६४॥
मुत्तस्स कोऽवगासो? सोम्म! तिलोगसिहरं गई किह से।कम्मलइया तहागइपरिणामाईहिं भणियमिदं॥ सिद्धानां किं सक्किरियमरूवं मण्डिय! भुवि चेयणं च किमरूवं ? । जह से विसेसधम्मो चेयन्नं तह मया किरिया ॥ गतिः
कत्ताइत्तणओ वा सक्किरिओऽयं मओ कुलालो व्व । देहफंदणओ वा पच्चक्खं जंतपुरिसो व्व ॥२३२५॥ देहप्फंदणहेऊ होज ? पयत्तोत्ति सोऽवि नाकिरिए। होजादिट्ठो व्व मई तदरूवत्ते नणु समाणं ॥२३२६॥
॥५६४॥ __ रूवित्तम्मि स देहो वच्चो तप्पंदणे पुणो हेऊ । पइनिययपरिप्फंदणमचेयणाणं नवि य जुत्तं ॥२३२७॥ होउ किरिया भवत्थस्स कम्मरहियस्स किनिमित्ता सा ? । नणु तग्गइपरिणामा जह सिद्धत्तं तहा सावि ॥
'मुत्त' इत्यादि ॥ कोऽस्यावकाशः १, उच्यते, त्रैलोक्यमृर्द्धा, पुनः पृच्छति-इह सतस्तत्र गतिः कथं 'से' अस्य ?, उच्यते-कर्मलघुतया तथागतिपरिणामादिभिश्च ॥२३।। आह-'कि'मित्यादि ॥आह-किमरूपं सक्रिय ? येनोच्यते कम्मेत्यादि ?, उच्यते-चेतनमप्यरूपं कि आत्मानमेकं विहायाभ्युपगतं त्वया ?, तस्माद् यथा 'अस्य अमृतस्य 'चैतन्यं वैशेषिको धर्मः एवं क्रियाऽपि भविष्यति, | ओघधर्मः ॥ अथवेदानीं प्रसङ्गेन सामान्येनात्मनः क्रियावचं प्रसाधयन्नाह-'कत्तेत्यादि ।। नासत्कियोऽयमात्मा कर्तृत्वादिभ्यः कुला- 8 | लवत्, 'वा' अथवा साक्षाद् देहस्पन्दनाद् यत्रपुरुषवत् ॥ 'देह'गाहा ॥ स्यान्मतिः-शरीरपरिस्पन्दनहेतुरस्य प्रयत्न इति, उच्यते-अ-13 | सावपि प्रयत्नो नाक्रिये स्वतः क्रियाशून्ये आकाशे दृष्टः, किं तर्हि १, आत्मन्येव सक्रिये सः ? इत्यपि च, प्रयत्नस्यामूर्तस्यात्म| क्रियाहेतुत्वे हेतुरभिधेयो, न चेदात्मन्यपि समानं, 'होज'इत्यादि, स्यान्मतिः-आत्मनः परिस्पन्दहेतुः 'अदिट्ठोति अदृष्टक्रिया| पुण्यापुण्यादिलक्षणा, उच्यते, साऽदृष्टाऽमूर्त्ता वा स्यान्मूर्तावा?, आद्यमधिकृत्याह-'तदरूपत्वे' तस्या, अमृाया अपि परिस्पन्द
ROEM