________________
कोव्याचार्य
शब्दस्यावधारणार्थत्वे सति भिन्नक्रमात् । स्यात्-'एवंपी'त्यादि।। एवं प्रतिक्षिप्तकुव्याख्यानाद्विहितसव्याख्यानजालाच 'होज मुत्तो विशेषावट
गणधराणां स्यादस्य निर्वाणं, वैधुर्यमाह-निःसुखदुःखं तु तदवस्थं, 'न स्पृशत' इति वचनात्, उच्यते-तत्र, पुण्यापुण्ययोस्तन्निवृत्तेः, मौक्तं तु
| क्षेत्रादि वृत्ती
सुखमस्याव्याबाधमस्त्येवेत्युक्तं पाक् । तथा ह्येते-'नाणा इत्यादि । ते तं न स्पृशतो, ज्ञानानाबाधात्, यतणा वाणीयस्स मोह(ण
व वावयणा अवणीयरागदोस)स्स तस्स-मु(जी)वस्स पियमप्पियं वा अत्थि अतः मुक्तसुखं नास्ति 'न स्पृशतीति वचनेन भवतोत्र ॥६०१॥
॥६०१॥ प्रसङ्गः कः १, शेषं प्राग्वत् , तस्मात्सिद्धं निर्वाणम् । एवं-'छिपणंमि संसयंमी'त्यादि प्राग्वत् ॥२४९९-२५०३॥
___ एकादशमो गणधरः समाप्तः ॥११॥ समाप्ताश्च गणधरा इति ॥ है खेत्ते काले जम्मे गोतमगार छउमत्थपरियाएं। केवलिय आउआगर्म परिनेव्वाणे तवे'चेव। नि.७०१ । । है मगहा गोब्बरगामे जाया तिण्णेव गोयम सगोत्ता । कोल्लागसण्णिवेसे जाओं वियत्तो सुहम्मो यानि.७०२। * मोरिय[य]सण्णिवेसे दोभायरोमण्डिमोरिया जाया।अयलो य कोसलाए मिहिलाएँ अकंपिओ जाओ।।
तुंगीयसंनिवेसे मेयज्जो वच्छभूमिए जाओ।भगवंपियप्पभासोरायगिहे गणहरो जाओ॥नि.७०४॥ जेट्टोकत्तियेसाई समणी हत्युत्तरी महातोय।रोहिणि उत्तरसा मिगसिर तह अस्सिंणी पुस्सो।नि.७०५। वसुभूतीधणमित्त धम्मिलंधणदेव मोरिएँ चेव । देवें वसूं यदैत्ते बले ये पियरो गणहराणं ॥नि.७०६॥ |
ARWARRIAGRAT
AAAAAAAAAEX