________________
विशेषाव
कोट्याचार्या
वृत्तौ
॥६०२॥
WARAKAH AISA **
पुहवी यवाणी भदिला य विजयदेवा तहा जयन्तीयाणंदां य वरुणदेवा अतिभद्दी य मायरो॥नि.७०७॥ गणधराणां
क्षेत्रादि | तिन्नि य गोयमगोत्ता भारद्दा अग्गिवेस वासिट्ठा । कासव गोतम हारिय कोडिल्लदुगं च गोत्ताई ॥नि.७०८॥ ६ पण्णो छायालीसौ बायालो होति पण्णपण्णा य । तेवणं पण्णसँट्ठी अडयालीसा य छाचत्तां॥नि. ७०९॥
°08|॥६०२॥ छत्तीसौ(तह) सोलस अगारवासो भवे गणहराणं।छउमत्थप्परियागं अहक्कम कित्तइस्सामि॥नि.७१०॥ तीसो बारसं दसगं बारसे बायालें चोदसदुर्ग, ।वगं बारसे दस अट्टगं छउमत्थपरियाओ॥नि.७११।। ।
छउमत्थप्परियागं अगारवासं च वोगसित्ताणं । सव्वाउयस्स सेसं जिणपरियागं वियाणाहि ॥नि.७१२॥ | बारसे सोलसे अट्ठारसेवे अट्ठारसेर्वे अद्वैवं । सोलर्स सोलस तह एकवीर्स चोदसं सोले ये सोले य॥नि.७१३॥ | बाणउई' चउसत्तरि सत्तरितत्तो भवे असीती य । एगं च सयं तत्तो तेसीती पंचणउती य॥नि.७१४॥ | अठ्ठत्तरिंच वासा तत्तो बावत्तरिं च वासाई। बाँसट्ठी चैत्ता खलु सव्वगणहराउयं एयं ॥नि.७१५॥ | सव्वे य माहणा जच्चा सव्वे अज्झावया विदू । सव्वे दुवालसंगी सव्वे चोद्दसपुग्विणो ॥नि.७१६॥ परिनिव्वुया गणहरा जीवंते णायते णव जणा उ।इंदभूती सुहम्मे यरायगिहे निव्वुए वीरे ॥नि.७१७॥
***