________________
मासं पायोवगया सव्वेऽविय सव्वलद्धिसंपण्णा । वजारसभसंघयणासमचउरंसा य संठाणे॥नि.७१८॥ विशेषाव
७१वा द्रव्येद्धाकोव्याचार्य
जिणगणहरनिग्गमणं भणियमओ खित्तनिग्गमावसरो। कालंतरंगदरिसणहेतु विवजओ तहवि ॥२५२२।४ कालादयः वृत्ती
जं वत्तणाइरूवो वत्तुरणत्यंतरं मओ कालो। आहारमेत्तमेव उ खेत्तं तेणंतरंगो सो ॥२५२३॥
कलणं पज्जायाणं कलिज्जए तेण वा जओ वत्थु । कलयंति तयं तम्मि व समयाइकलासमूहो वा ॥२५२४॥ ॥६०३॥
॥६०३॥ सो वत्तणाइरूवो कालो दब्वस्स चेव पज्जाओ। किंचिम्मत्तविसेसेण दव्वकालाइववएसो ॥२५२५॥ दव्वे'अर्द्ध अहाउय उवक्कमे देस कार्लंकाले य।तह य पेमाणे वन्ने भावे पगयं तु भावेणं॥नि.७१९।। है चेयणमचेयणस्स वदव्वस्स ठिई उजा चउविगप्पा। सा होइ दव्वकालो अहवा दवियं तयं चेव ।नि.७२०
दव्वस्स वत्तणा जास दब्वकालोतदेव वा दव्वं । नहि वत्तणाविभिण्णं जम्हा दव्वं जओऽभिहियं ॥२५२८॥ सुत्ते जीवाजीवा समयाऽऽवलियादओ पवुच्चंति । दव्वं पुण सामन्नं भण्णइ दब्वट्ठयामेत्तं ॥२५२९॥ सुरसिद्धभव्वऽभव्वा साइसपज्जवसियादओ जीवा। खंधाणागयतीया नभादओ चेयणारहिया॥२५३०॥
सूरकिरियाविसिट्टो गोदोहाइकिरियासु निरवेक्खो। अद्धाकालो भण्णइ समयक्खेतम्मि समयाई ॥२५३१॥ समयाऽऽवलियमुहुत्ता दिवसमहोरत्तपक्खमासाय । संवच्छरजुगपलियासागर ओसाप्पि पलियहो।नि.७२१
आउयमेत्तविसिट्ठोस एव जीवाण वत्तणाइमओ। भण्णइ अहाउकालो वत्तइ जो जच्चिरं जेण ॥२५३३॥