________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥६०४॥
इयतिरियमणुआ देवाण अहाउयं तुजं जेणं । निव्वत्तियमन्नभवे पालेंति अहाउकालंति ॥नि.७२२ ॥ जेणोवक्कामिज्जइ समीवमाणिजए जओ जं तु । स किलोवक्कमकालो किरियापरिणाम भूइट्ठो || २५३५॥ दुविहोवकमकालो सामायारी अहाउयं चेत्र । सामायारी तिविहा ओहे दसहा पयविभागे || ७२३ || अज्झवसाण निमित्ते आहारे वेयणा पराधाए । फासे आणापाणू सत्तविहं झिज्झए आउं ॥ नि. ७२४ ।। दंड कस सत्थ रज्जू अग्गी उदगपडणं विसं वाला। सीउन्हं अरइ भयं खुहा पिवासा य वाही य ॥ मुसपुरीसनिरोहे जिन्नेऽजिन्ने य भोयणं बहुसो । घंसण घोलण चालण आउस्स उवक्कमा एए ॥७२६॥ जेणोवरिमसुयाओ सामायारिसुयमाणियं हेट्ठा। ओहाइ तिविह एसो उवक्कमो समय चलाए । २५४०|| जं जीवियसंवट्टणमज्झवसाणाइहेउसंजणियं । सोवक्कमाउयाणं स जीविओवक्कमणकालो ।। २५४१ ॥
एवं तावत्सामायिकसूत्रप्रणेतॄणां गणभृतां निष्क्रमणकारणमुक्तं, अथैतेषामेव जन्मभूम्याद्यभिधीयते, निर्गमाङ्गत्वेनानुयोगसमुत्थानत्वात्, 'खेत्ते' इत्यादिद्वारगाथया अधुनैतेषामेव यथायोगमेकादशापेक्षापरिणामिकारणान्युच्यन्ते, अनुयोगाङ्गत्वात् । 'खेत्ते ' इत्यादि द्वारगाथा || 'मगहे 'त्यादि ॥ 'मोरिये 'त्यादि । 'तुङ्गी' त्यादि || 'जेट्ठा' इत्यादि । इदं गाथाचतुष्टयमपेक्षाकारणाभिधायि ॥ अथ निमित्तकारणं परिणामिकारणं वा मातापितरौ निर्वर्त्तककारणं च कर्मनामगोत्रादि च एतत्त्रितयं गाथात्रयेणोच्यते - 'वसु' इत्यादि ॥
द्रव्येऽद्धाकालादयः
॥६०४॥