________________
%
तस्सेत्यादेरर्थः
ROCK
॥९७०॥
विशेषाव०
अविसिटुं सावजं संबज्झावेंति केइ छट्ठीए । तं ण प्पओयणाभावओ तहा गंथगुरुयाओ॥४३०३॥ कोट्याचार्य पच्छित्तस्स पडिक्कमणओय पायं च भूयविसयाओ । तीयपडिक्कमणाओ पुणरुत्ताइप्पसंगाओ ॥४३०४॥
तम्हा पडिक्कमामित्ति तस्सऽवस्सं कमामिसहस्स। भव्वमिह कम्मणा तं च भूअसावजओ णऽन्नं ॥४३०५॥
तिविहेणंति न जुत्तं पइपयविहिणा समाहिअंजेणं । सऽत्थविगप्पणयाए गुणभावणयत्ति को दोसो॥ ॥९७०||
अहवा मणसा वाया कारण य मा भवे जहासंखं । न करेमि न कारवेभि यन याणुजाणेण पत्तेयं ॥४३०७॥ तो तिविहंतिविहेणं भण्णइ पइपयसमाणणाहेउं । न करेमित्ति पतिपयं जोगविभागेण वा सझं ॥४३०८॥ अहवा करेंतमण्णं न समणुज्जाणेऽविसद्दओ नेयं । अत्थविगप्पणयाए विसेसओ तो समायोज्जं ॥४३०९॥ भंतेत्ति पुब्वभणियं तेणं चिय भणइ किं पुणो भणियं?। सब्वत्थ सोऽणुवत्तइ भणिय चादिप्पउत्तोत्ति॥४३१०॥ अणुवत्तणत्थमेव य तग्गहणं नाणुवत्तणादेव । अणुवत्तंते विधओ जमिह कया किं तु जत्तेणं ॥४३११॥ अहवा समत्तसामाइयकिरिओ तब्विसोहणत्थाए। तस्साईयारनियत्तणाइकिरियंतराभिमुहो॥४३१२॥ जं च पुरा निदिह गुरू जहाऽऽवासयाइं सव्वाइं। आपुच्छिउं करेजा तयणेण समत्थियं होइ ।।४३१॥ सामाइयपच्चप्पणवयणो वाऽयं भदंतसहोत्ति । सव्वकिरियावसाणे भणियं पञ्चप्पणमणेणं ॥४३१४॥
'तस्सत्ती'त्यादि पुब्बद्धं कण्ठं । चोदक आह-'त'मित्यादि स्पष्टं, एतदुक्तं मवति-तं प्रतिक्रामति वक्तव्यं, द्वितीयाधिकारात्, & उच्यते-विवक्षया षष्ठयुपन्यस्ता । तथाहि-'संबन्धेत्यादि ।। तस्य सावद्यस्य योगस्य सम्बन्धि प्रतिक्रमामीत्येवं सम्बन्धलक्षणया
XXX.
-452-%CE%%
RAL