________________
विशेषाव कोट्याचार्य वृत्ती
ALS
तस्सेत्यादेरर्थः
॥९६९॥
॥९६९॥
%E5%
ALSARAL
अपिशब्दासमतीतं कालमाश्रित्य कृतवन्तं कारितवन्तमित्यादि, 'न' इति न समणुजाणामि, तथा आगमिस्सं पति, अपिशब्दात्क| रिष्यन्तमपि कारयिष्यन्तमपीत्यादि, न इति वर्तते । तथा-'सव्व'मित्यादि । वाशब्दादन्यथाऽप्यपिशब्दः सार्थकः, तथाहि-सर्व * सावा योगं प्रत्याचक्षेऽहमित्यनेनाधस्त्येनावयवेन ओघतस्विकालोपसंग्रहोऽभिमतः, अतीतानागतवर्तमानापेक्षित्वात, इह त्वपिशब्दा
त्तस्यैव त्रिविधस्य कालस्य कर्तक्रियाभिधानं, एतदुक्तं भवति-न करेमि न कारवेमि करेंतंपि अन्न न समणुजाणामीति वर्तमानः | कालः, अपिशब्दादतीतैष्यावुक्तेन विधिना विशिष्टौ गृहीती, पूर्व तु सामान्येन त्रिविध उक्त इति भावार्थः ॥ 'एव'मित्यादि ॥ एवमनन्तरोक्तगाथार्थपौर्वापर्यमालोच्याह चोदकः-नन्वतीतानागतेष्वपि कालेषु 'सव्वनिसेहो' सर्वथाऽकरणं भवतः प्राप्नोति, उपपत्तिमाह-सर्वशब्दस्याशेषविषयत्वात् , तच्च न, एकदा कृतत्वाद् , अन्यदा प्रभूतदोषसद्भावात् , भण्यते तन्न, अपवादेन बाधितत्वात् । | तथा च-'भूत'इत्यादि । भृतसावद्याचरणस्स प्रतिक्रमणाभिधानतो निवृत्यभिधानेन किमत आह-अनुमतिरित्येतच्छिद्यते, तथा 8 | जावजीवग्गहणा देसस्स य दोसस्स निवारकं, किमत आह-मरणमर्यादा, इहभवजीवितमित्यर्थः, अतोऽदोषः । 'अहे त्यादि ॥ अथवा त्रयमङ्गीकृत्य परिहारः, तथाहि-सूत्र एव यावजीवगहणातो अणागयावरोधोऽयं कृतः, तथा न करेमिच्चाइवयणाओ तु संपत्त-2 कालग्गहणं । तथा-'भूत'इत्यादि । भृतस्य प्रतिक्रमणनिन्दनादिना निवृत्तिः, परिहारकफलमाह-तेन कारणेन इह सूत्रे सर्वशब्दोऽयं विशेषविषयो विज्ञेयः, सर्वैकदेशत्वादङ्गुलीदेशपर्वसर्ववत् । यतश्च सूत्रान्तर उक्तम् । 'समतीत'मित्यादि स्पष्टा ।। अथ तस्येत्याह
तस्सत्ति ससंबज्झइ जोगोसावज एव जोहिगओ। तमिति बिइयाहिगाराभिधेए किमिह तस्सत्ति॥४३०१॥ संबंधलक्खणाए छट्ठीएऽवयवलक्खणाए वा। समतीयं सावजं संबज्झावेइ न उ सेसं ॥४३०२।।
SARKARMAte