SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ तस्त्वभिधीयते यद् यथाभूतं, सम्यक्त्वात् चक्षुष्मद्धस्तिदर्शनवत् , अथवा अनन्ता अपि नया द्विधा वृत्तिमासादयन्ति-ज्ञाननययाचा द्रश्चारित्रनयश्च, तत्र नयविचार: वृत्तौ नाणाहीणं सव्वं नाणनओ भणइ किंथ किरियाए ?। किरियाए करणनओतदुभयगाहो य सम्मत्तं ॥४३३४॥ ॥९७७॥ नायम्मि गेण्हियव्वे अगेण्हियवम्मि चेव अत्थम्मि । जइयव्वमेव इइ जो उवएसो सो नओ नाम । ९ि७७॥ सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ॥ नाओत्ति परिच्छिन्नो गेज्झो जो कज्जकारओ होइ । अग्गेज्झोऽणुवगारी अत्यो दव्वं गुणा वावि ॥४३३७॥3 जइयव्वंति पयत्तो कजो गेज्झम्मि गेण्डियन्वेत्ति । अग्गेज्झोऽणादेओऽवहारणे चेवसद्दोऽयं ॥४३३८॥ इति जोत्ति एवमिह जो उवएसो जाणणा नओसोत्ति । सो पुण सम्मइंसणसुयसामइयाई बोद्ध ब्वो॥४३३९॥ सव्वेत्ति मूलसाहप्पसाहभेयाविसद्दओ तेसिं । किं पुण मूलनयाणं ? अहवा किमुताविसुद्धाणं ? ॥४३४०॥ सामनविसेसोभयभेया वत्तव्वया बहुविहत्ति । अहवा नामाईणं इच्छइ को क णओ साहुं ? ॥४३४१।। सोउं सद्दहिऊण य नाऊण य तं जिणोवएसेणं । तं सब्वनयविसुद्धंति सव्वनयसम्मयं जंतु ॥४३४२॥ चरणगुणसुटिओ होइ साहू एस किरियानओ नाम । चरणगुणसुट्टियं जं चरणनया३ति साहुत्ति ॥४३४३॥ सो जेण भावसाहू सम्वनयाजं च भावमिच्छति । नाणकिरियानओभयजुत्तोय जओ सयासाह ॥४३४४॥ ARRORSCORE-%%ESAK MORAMANAKAM
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy