SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ अर्हदादिक्रमः ॥९०३॥ विशेषावर तदूनगुणलभ्येति, अहंदादिभ्यो न्यूनौ सिद्धसाधू तदनौ तल्लभ्याऽसौ न भवतीत्यर्थः, ननु च साधुग्रहणेऽर्हदादिप्रतीतिर्भवति ततश्च कोव्याचार्य न कश्चिद्दोषः, नैतदेवं, महदन्तरत्वात् , तथाहि-'जह' इत्यादि ॥ यथा मनुष्यग्रहणे, आदिशब्दः स्वभेदे, भवति कृतं ग्रहणंवृत्ती ग्रहणमात्रमहदादेः, किं तर्हि न कृतमित्याह-न च तद्विशेषः अर्हदादिविशेषबुद्धिः, मनुष्यादिग्रहणे ग्रहणं कृतं भवतीति वर्तते, तह किमित्यत आह-तथा साधुसामान्यग्रहणेऽर्हदादिग्रहणमात्रे सत्यपि नाहदादिविशेषबुद्धिर्भवतीत्यतोन द्विविधो युक्तः।। 'जती'त्यादि । १९०३॥ 'मग्गो' इत्यादि ।। आह-यद्येवं ततो विस्तरतस्तर्हि युक्तोऽनन्तगुणत्वादर्हदादेः, नैवं, तस्यासाध्यत्वाद् , अतः पञ्चविधः सिद्धः, कुत इत्यत आह-हेतुभेदात, स च मार्गोपदेशनादिरभिहितोऽधस्ताद्, अतस्तद्भेदात्-पञ्चविधोपाधिमेदाद् भेदोऽस्य पञ्चधा, दृष्टान्तमाहयथा लावकप्लवकपाचकपाठकयाचकभेदो दृष्टो लवनक्रियातः प्लवनक्रियात इत्येवमादि, एवं पञ्चविधहेतुबशादयमपि पश्चविध एवेति ।। क्रमद्वारमाह* पुव्वाणुपुटिव न कमो नेव य पच्छाणुपुटिव एस भवे । सिद्धाईया पढमा बीयाए साहुणो आई ॥१०१७॥ जेण कयत्था सिद्धा नजिणा सिद्धाइओ कमो जुत्तो। पच्छक्कमो व जइ संजयाइ सिद्धावसाणो तो॥३९५४॥ जंच जिणाणवि पुज्जा सिद्धाजं तेसिं निक्कमणकाले। कयसिद्धनमोकारा करेंति सामाइयं सब्वे ॥३९५६॥ अरहंतुवएसेणं सिद्धा नजंति तेण अरहाई । नवि कोइ य परिसाए पणामत्ता पणमई रन्नो॥नि.१०१८॥ जइ एवं आयरिओवएसओ जं जिणाइपडिवत्ती। तेणायरियाइकमो जुत्तो नो चेदणेगंतो ॥३९५७॥ AMORORSHANGANAGAR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy