________________
विशेषावर कोव्याचार्य
वृत्ती
॥९०२॥
त्वात् मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वेप्ति, यस्मादेवं द्विविधो न युज्यते 'तम्हा' इत्यादि पच्छद्धं, 'तम्हा पंचविधो|संक्षेपविस्त
भवति सिद्धोति 'तस्मात् वैशेषिकगुणपूजाफलान्यथाऽनुपपत्तेः पञ्चविध एव नमस्कारः सिद्धो भवति, तथा 'हेउ'त्ति यो हेतुर- राभावः | हंदादीनां नमस्कारार्हत्वे उक्तो 'मग्गे अविप्पणासो' इत्येवमादि तन्निमित्तं चोपाधिभेदात्पश्चविध एव नमस्कारः सिद्धो भवति, तथा |3 विस्तरेण च कर्तुमशक्यत्वादिति । आक्षेपव्याख्यानमाह-'नी'त्यादि । ननु 'नमो अरहंताणं' इत्यत्र जुत्तो संखेवनमोकारोत्ति
॥९०२॥ प्रतिज्ञा, स च दुविहो चिय सिद्धसाधूनां, हेतुमाह-'णिव्वुतसंसारिकयाकतत्थलक्षणविहाणओत्ति जे णिबुता ते सिद्धा,
संसारिणस्तु साधवः, यथासंख्यं कृतार्थत्वसामान्यसंग्रहात् अकृतार्थत्वसामान्यसंग्रहाच्च, तथा लक्षणविधानतो निवृतानिवृतलक्षणट्र भेदसामान्याच्च । न चेदेवं रोचते ततः-'उसभा' इत्यादि । उसभादीणं सर्वेषां कर्त्तव्यः महाविदेहानां च, तत्राप्यनन्तरादिसिद्धानां जिणाइयाणं च सामान्यकेवलिसिद्धानां चशब्दादाचार्यादीनां चेत्येवं विस्तरः कार्य इति शेषः, पश्चविधस्तस्मान युज्यत इति शेषः, किं कारणमित्याह-यतो जंण वित्थरो, उभयभ्रष्टत्वाद् , उच्यते-'जती'त्यादि ॥ सत्यमेतद् , यद्यपि 'यतिग्रहणात्' साधूपादान| मात्रादहदादीनां ग्रहणं कृतं भवति, अनिर्वृत्तानामिति वाक्यशेषः, तथापि यतिसामान्यगुणपूजनात् साधुनमस्कारकरणात् न तद्गुणपूजा-नाईन्नमस्कारफलं लभ्यते तेन, एतदुक्तं भवति-अर्हदादिनमस्कारे उभयलाभः साधुनमस्कारे त्वेकलाभस्तेषामर्हदादित्वे व्यभिचारात , एवं 'यतिवि य सिद्धग्गहणा होति कयं गधगमरुहयादीगं । तहवि ण तग्गुणपूजा सिद्धगुणमेत्तपूजातो ॥१॥ तस्मान | तावद् द्विविधो युज्यत इति भावना । अपि च-'परी'त्यादि । इह धीमतो नमस्कारकर्तुः परिणामशुद्धिनिमित्तं प्रयत्नो-नमस्कारज्ञान| शब्दक्रियालक्षणो भवति, सा य पायं जायए बज्झवत्थूओ संपुनाओ गुणाहियाओ, सा किमित्यत आह-सा परिणामविशुद्धिन
AASARAM