________________
विशेषाव. कोट्याचार्य
वृत्ती
संस्थान
१८९१॥
हत्था 'पंच यत्ति पंचधणुसत्ता, जहासंखं जहणं उक्कोसं ओगाहणा, इधरा हीणं वा अन्भहियं वा ताओ होजा, कियतेत्याह-यथा-15
सिद्धानां संख्यं अंगुलपुहुत्तेणं तथा धणुपुहुत्तेणं ॥ 'अच्छे' इत्यादि स्पष्टा ॥ अथ किमिति अनित्थंस्थसंस्थानभाज इति, अत्रोच्यते
सुसिरपरिपूरणाओ पुव्वागारऽनहाववत्थाओ। संठाणमणित्थंथं जं भणियं अणिययागारं ॥३८४५॥ एत्तो च्चिय पडिसेहो सिद्धाइगुणेसु दीहयाईणं । जमणित्थंथं पुव्वागारावेक्खाए नाभावो ॥३८४६।। नामुत्तस्सागारो विन्नाणस्सव न कुंभनभसो व्व । दिट्ठो परिणामवओ नेयागारंच विनाणं ॥३८४७॥
॥८९१॥ जीवाणन्नं च जओ देहागारोय सो नहा तंपि । परिमियवत्थुत्तणओ जुत्तं कुंभो व्व सागारं ॥३८४८।।
'सुसी' त्यादि ॥ यस्मात् शुषिरपरिपूरणात् पूर्वाकारमन्यथा व्यवस्थापयति तस्मात् 'संठाण' मित्यादि स्पष्टम् । 'एत्तों' इत्यादि । अत एवोक्तं-'से ण दीहे' इत्येवमादि, यस्माचानित्थंस्थं पूर्वाकारवशादुच्यते नाभाव इतिकृत्वा तस्मान्न तदमुतः शब्दादभाव इत्यतोऽनियताकारसिद्धिः॥ एवं स्थापिते सत्याह-'ना'इत्यादि ।। सिद्धस्याकारो नास्ति, अमृतत्वाद्विज्ञानस्येव, 'न' नैतदेवं, अमूर्त्तस्याप्याकारसद्भावाद् घटाकाशस्येव, तथा च दृष्टः परिमाणवत आकारः, तथा विज्ञानमपि ज्ञेयाकारत्वेन साकारं, अनाकारत्वे च बहुदोषप्रसङ्गात् , अतो न तनिराकारम् । 'जीवा'इत्यादि । यतश्च जीवाणण्णं विण्णाणं, सो य जीवो देहागारो तस्मात्तदपि विज्ञानं | | देहाकार, अतो तं सागारमुत्तं-प्रतिपादितं, परिमितवस्तुत्वात्कुम्भवत् ।
जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोऽन्नसमोगाढा पुट्ठा सव्वेऽवि लोगते ॥३८४९॥ फुसइ अणते सिद्धे सब्बपएसेहिं नियमओ सिद्धो । तेऽवि असंखेजगुणा देसपएसेहिं जे पुट्ठा ॥३८५०॥