________________
विशेषाव कोट्याचार्य
वृत्ती
॥८९२॥
4%ANNOCENSECHNOL
न जरामरणविमुक्का जीवत्तणओ मई मणुस्सव । न हि जीवणविरहाओ न जीवणं कम्मविरहाओ॥३८५१॥
सिद्धानां वयसो हाणीह जरा पाणच्चाओ य मरणमाइडे । सइ देहम्मि तदुभयं तदभावे तं न खस्सेव ॥३८५२॥
स्पर्शः एगक्खेत्तऽणंता पएसपरिवुढिहाणिओ तत्तो। होति असंखेनगुणाऽसंखपएसो जमवगाहो ॥३८५३॥
सुखं च एगक्खेत्तेऽणंता किह माया मुत्तिविरहियत्ताओ। नेयम्मि व नाणाई दिट्ठीओ वेगरूवम्मि ।।३८५४॥
||८९२॥ मुत्तिमयामवि य समाणदेसया दीसए पईवाणं । गम्मइ परमाणूण य मुत्तिविमुकेसु का संका ? ॥३८५५।।
तेसिं सिद्धत्तंपि व सोक्खमसाहारणं तओऽणुवमं । देसोवणयाओ पुण पुरिसोदाहरणमक्खायं ॥३८५६॥ जइ वा संसारे चिय होज तयं किं त्थ मोक्खचिंताए । तविहमच्चंतसुहं जत्थ व सो केण संसारो?॥३८५७॥ ___ अतुलं अनन्नसरिसं निव्वाणं निव्वुइ परं सोक्खं । अण्णेसिं निव्वाणं दीवस्स व सव्वहा नासो ॥३८५८॥ असरीरा जीवघणा उवउत्ता दंसणे य णाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥नि.९७५॥ 8 केवलणाणुवउत्ता जाणंती सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठीहिंऽणताहि ॥नि.९७६॥ णाणमि दंसणंमी एत्तो एगतरगंमि उवउत्ता । सव्वस्स केवलिस्सवि जुगवं दो नत्थि उवओगा ॥ मुत्तो करणाभावादण्णाणी खंव णणु विरुद्धोऽयं । जमजीवयाइ पावइ एत्तोच्चिय भणति तन्नाम ॥३८६२॥ दव्वामुत्तत्तसभावजातितो तस्सहावविवरीयं । णहि जच्चतरगमणं जुत्तं नभसोव्व जीवत्तं ॥३८६।।
ACROSOCIALORESCUES