________________
वृत्ती
विशेषावकिल भावजागरों' स च दोण्ह पुचपवण्णो होज, पडिवजमाणो चउत्यस्स ततियस्स वा" निद्रासुप्तस्तु चतुर्णामपि पूर्वप्रतिपन्नो भवति, उच्च कोट्याचार्य प्रतिपद्यमानकस्तु न, भावसुप्तस्तु उभयविकलः, नयमतान्तरेण वा स्यात् प्रतिपत्ता, व्यवहारस्य मिथ्यादृष्टिपतिपत्तेः। वक्ष्यति च दीनिद्वाराणि
'मिच्छो उ भावसुत्तो ण पवजइ सो अहवा नयमयायो' पडिवज्जेज । तथा च-'सम्मोवे'त्यादि स्पष्टम् । दारं । जन्म त्रिविधं अण्ड-5 Ti७६८॥ 5 | जरपोतजरजरायुज३भेदात् , तत्राण्डजच्यण्डजो हंसादिः, स पडिबजमाणयो दोण्ह वा तिण्ह वा, पुष्वपवनो तिह, पोतजो हस्त्या
॥७६८॥ दिरसावप्येवमेव 'जरोववाईत्ति जरायुजाः-मनुष्याः ते चउण्डंपि पडिवजमाणया पुवपडिवनया य, औपपातिकास्तु द्वयोरेवेति, | आह च-'दो तिन्नि चउरो वा' । सम्मे'त्यादि द्वारद्वयभाष्यं गतार्थम् । स्थितिद्वारमाह- । | उक्कोसयट्टिईए पडिवते य नत्थि पडिवण्णो। अजहण्णमणुक्कोसे पडिवज्जे यावि पडिवण्णो ॥८११॥
उकोसहिइकम्मो न पवजन्तोन यावि पडिवण्णो । आउक्कोसं दोणि उ पवजमाणो पवण्णो वा ॥३२२८॥
न जहण्णाउठिईए पडिवजइ नेव पुव्वपडिवण्णो । सेसे पुवपवण्णो देसविरइवजिए होजा ॥२३२९॥ चउरोऽवि तिविहवेए चउसुवि सणासु होइ पडिवत्ती। हेट्ठा जहा कसाएसु भणियं तह चेव इहइंपि॥ संखज्जाऊ चउरोभयणा सम्मसुयऽसंखवासम्मि । ओहेण विभागेण य नाणी पडिवज्जए चउरो। ते
दोसु जुगवं चिय दुगं भयणा देसविरईय चरणे य । ओहिम्मि न देसवयं पडिवजह होज पडिवन्नो ॥३२३२।। देसवयवलं माणसे पवन्नो समंपि व चरितं । भवकेवले पवन्नो पुवं सम्मत्त चारित्तं ॥३२३३।।
SARSAAMANAS
HASIROK**-%**%