SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती ॥७६७॥ ANGALORESARSWARA 'आहार' इत्यादि ।। 'एमेव' इत्यादि ।। आहारको यः सचः स चतुर्णामप्यन्यतरत् प्रतिपद्यते, पूर्वप्रतिपत्रकस्त्वस्त्येवेति, एवं * उच्छासाषट्पर्याप्तिपर्याप्तोऽपि, उभयप्रतिपक्षमाह-'सम्मत्तसुए सिया इयरो'त्ति इतरः-अनाहारकोऽपर्याप्तकश्च सम्यक्त्वश्रुते प्रतीत्य 'स्यात् । दीनिद्वाराणि | भवेत् पूर्वप्रतिपन्नः, प्रतिपद्यमानकस्तु नैवेत्येतावान् वाक्यशेषः, तत्रानाहारकोऽपान्तरालगतावप्रतिपतिताभ्यां गच्छन् केवली तु समु. | घातशैलेश्यवस्थयोरनाहारको द्वयोरेव पूर्वप्रतिपन्नः, सम्यक्त्व चारित्रयोरिति, अपर्याप्तकोऽपि च पर्याप्तकस्य विपक्षः, द्वयोरेवाद्ययोः पूर्वप्रतिपन्नक इति ॥ चरमपादव्याख्या-'पुव' इत्यादि । अणाहारओ दुगं पुखपवन्नो, सो य भवन्तराले, तथा अणाहारो केवली ॥७६७॥ सेलेसीए, आदिसहा समुग्घाए य, चरणं पुवपवनो होइ, इयरो अपजत्तो दुगं पुवपवन्नो होइ । दारं । अथ सुप्तजन्मद्वारद्वयव्याचिख्यासयाऽऽहनिदाए भावओऽविय जागरमाणो चउण्हमण्णयरं । अंडय तह पोय जरोववाइ दोतिणि चउरो वा ॥ सम्मट्ठिी किर भावजागरो दोणि पुवपडिवन्नो। होज पडिवजमाणो चरणं सो देसविरइं च ॥३२२४॥ मिच्छो उ भावसुत्तोन पवजह सोऽहवा नयमयाओ।सम्मो वा मिच्छो वा निच्छयववहारओऽभिहिओ॥३२२५।। चउरो जराउजम्मे हुन्ज पवण्णो पवजमाणो वा । सेसे तिन्नि पवण्णो दोणि तओ वा पवज्जेज ॥३२२६।। 'निदाए' इत्यादि । अत्र चतुर्भङ्गी, एवं स्थिते सत्याह-निहाए दवनिदाए जागरमाणो-असुयन्तो तथा भावतो-भावनिहाए जागरमाणो चउण्ह सामाइगाणं एगयरं अन्नयरं प्रतिपद्यते, प्रतिपन्नस्त्वस्त्येवेत्येतावान् वाक्यविशेषः, अपिशब्दाद्विशेषणार्थाद्भावजागरो द्वयोराद्ययोः पूर्वप्रतिपन्न एव, द्वयस्य तु प्रतिपत्ता, ताभ्यामृते भावजागरत्वायोगाद्, वक्ष्यति च भाष्यकार:-"सम्मदिट्टी 3 CAR-MAHARAX
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy