SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषाव०६ ऊसासयनीसासयमीसे पडिसेहु दुविह पडिवण्णो। दिट्ठीय दो नया खलु ववहारो निच्छओचेव॥नि.८०८॥६ उच्छ्वासाकोव्याचार्य मीसो नोऊसासयनीसासो तेहिं जो अपज्जत्तो। होज पवण्णो दोन्नि उ सेलिसिगओ चरित्तं च ॥३२१९॥ दीनिद्वाराणि पढमस्सासामइगी पडिवजइ बिइयगस्स सामइगी । ववहारनिच्छयमयं नेयं मइनाणलाभो व्व ॥३२२०॥ ॥७६६॥ | आहारगो उ जीवो पडिवज्जइ सो चउण्हमण्णयरं। एमेव य पज्जत्तो सम्मत्तसुए सिया इयरो॥नि.८०९॥ ॥७६६।। पुवपवण्णोऽणाहारगो दुगं सो भवन्तरालम्मि । चरणं सेलेसाइसु इयरोत्ति दुगं अपजत्तो ॥३२२२।।। ___ 'ऊसास' इत्यादि । उच्छ्वसितीत्युच्यासकः निःश्वसितीति निःश्वासकः, प्रागापानपर्याप्तिनिष्पन्न इत्यर्थः, स किमुच्यते-स | हि चतुर्णामपि प्रतिपद्यमानकः, पूर्वप्रतिपन्नस्त्वस्त्येवेत्येतावान् वाक्यशेषः, तथा 'मीले पडिसेहो ति मिश्रः प्राणापानपर्याप्त्याहा पर्याप्तस्तस्मिन् प्रतिषेधो, नासावेकमपि सामायिक प्रतिपद्यते, 'दुविह पडिवन्ने ति स एव द्वयोः पूर्वप्रतिपन्नो भवति, देवादि जन्मकाल इति, अथवा 'मीस पडिसेहोति मिश्रः-सिद्धो न उच्छ्वासी न निःश्वासी, तत्र चतुर्गामप्युभयथाऽपि प्रतिषेधः, 'दुविह पडिवन्नोति द्विविधस्य-दर्शनचारित्रसामायिकस्य शैलेशीगतः पूर्वप्रतिपन्नो भवति, असावपि च तावन्मिश्र एवोभयव्यतिरेकाद् । दारं । अथ दृष्टिद्वारमाह, दृष्टौ विचार्यमाणायां द्वौ नयौ-व्यवहारनिश्चयौ प्रभवतः, तत्र व्यवहारस्य सर्वाण्यतद्वान्, इतरस्य तु | तद्वान् प्रतिपद्यते । 'मी'त्यादि । पाश्चात्यं व्याख्यानमाह-मिश्रः ताभ्यामपर्याप्तः सिद्धः, तथोभयप्रतिषेधः दुविह पडिवन्नोत्ति, यथा शैलेशीगतश्च मिश्रश्चारित्रपूर्वप्रतिपन्नः, चशब्दात् सम्यक्त्वं च 'पढमे'त्यादि, गतार्था ॥ दारं । अथाहारकपर्याप्तकद्वारद्वयमाह CARRO%AA-%ARAN
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy