SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ विशेषाव पलिभागेसु आइल्लेसु सम्मसुयाई चेव पडिवजंति, अकाले तु क्षेत्रे स्वयंभुरमणादौ त्रयागामाद्यानां मत्स्यादयः प्रतिपत्तारः। तथा 'सव्वत्थ' सर्वत्र पलिभागादौ काले सर्व चरणमपि स्याद् गमने स्वतः संहरणे वा परतः। दारं । 'चउ'इत्यादि ॥ चतसृष्वपि गतिषु दिप्रतिपत्तिः वृत्ती || नियमात् , नियमग्रहणमवधारणार्थ, ततश्च चतसृष्वेव, न मोक्षगतावपि सम्यक्त्वश्रुतयोर्भवति प्रतिपत्तिः, संभवति विवक्षितकाल इत्यर्थः, अपिशब्दः पृथिव्यादिषु न भवत्यपि तयोः प्रतिपत्तिरिति संभावयति, पूर्वप्रतिपन्नकस्त्वनयोविद्यत एव, तथा मनुष्येषु भवति | ॥७६५॥ ॥७६५॥ | विरतिः, प्रतिपत्तिमङ्गीकृत्य मनुष्येप्वेव सर्वविरतिः संभवति, पूर्वप्रतिपन्नापेक्षया तु सदाऽस्ति, तथा विरत्यविरतिस्तु तिर्यक्षु, भव| तीति वर्तते, भावना सर्वविरतेरिवोभयथापि। दारं । भवियसन्निद्वारद्वयमाह-'भव'इत्यादि । भासिद्धिको भव्यः, ततश्च स पुनPIर्भवसिद्धिको जीवः प्रतिपद्यते चतुर्णा सामायिकानामेकतरं, कदाचित्सम्यक्त्वसामायिक कदाचिच्छ्रतं कदाचिद्दशविरतिं कदाचितु 8| सर्वविरतिमिति, एतच्च व्यवहारत उच्यते, न निश्चयतः, प्रथमस्य द्वितीयाविनाभूतलाभात् , पूर्वपतिपन्नस्त्वेतेषु चतुर्गामप्यस्त्येवेति। 8 एवं संज्यपि, आह च-सन्नि पडिवज्जे एगं वा दो वा तिन्नि वा सवाणि वा, भावणा भव्यद्वारवत् , पूर्वप्रतिपन्नस्त्वस्त्येवेति ॥ अथाधि| कृतद्वारद्वयप्रतिपक्षद्वयमुभयपक्षमिश्रपक्षद्वयं च चिन्तयन्नाह-'पडि सेहो पुण अस्सन्निमीसएति सज्ञिनि तथाऽभव्ये, तथा न | सज्ञिनि नाप्यजिनि च सिद्धे, न भव्ये नाप्यभव्ये सिद्ध एव, किमत आह-पडिसेहो-चतुर्वपि पूर्वप्रतिपनकप्रतिपद्यमानकयोः, पुनः शब्दस्तु पूर्वप्रतिपन्नोऽसझी जन्मनि सास्वादनः संभवतीति विशेषणार्थः । तथा चाह भाष्यकार:- 'पुण'इत्जादि । पूर्वमुक्तार्थ, तथा |'मीसो'त्ति नोसझीनोअसञी 'भवस्थकाले' संसारकाले सम्मत्तचरित्ताणं खाइगाणं पुवपवण्णो होज, मोक्षे तु न । दारं । अथो5च्छ्वासदृष्टिद्वारयाभिधित्सयाऽऽह ROLॐॐ AM
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy