________________
विशेषाव० कोट्याचार्य
वृत्तौ
॥७६४॥
तइयाइसु तिसु ओसप्पिणीए उस्सप्पिणीय दोसुं तु । तो उस्सप्पुस्सप्पिणिकाले तिसु सम्मसुत्ताई॥३२१३॥ सम्यक्त्वापलिभागम्मि चउत्थे चउव्विहं चरणवज्जियमकाले । चरणंपि होज गमणे सव्वं सव्वत्थ साहरणे॥३२१४॥ दिप्रतिपत्तिः चउसुवि गईसुनियमा सम्मत्तसुयस्स होइ पडिवत्ती। मणुएसुहोइ विरई विरयाविरई य तिरिएसु ॥३२१५॥ भवसिद्धिओ य जीओ पडिवजइ सो चउण्हमण्णयरं । पडिसेहो पुण अस्सण्णिमीसए सण्णि पडिवजे ॥8
॥७६४॥ पुणसहादस्सण्णी सम्मसुए होज पुव्वपडिवन्नो। मीसो भवत्थकाले सम्मत्तचरित्तपडिवन्नो ॥३२१७॥ __ 'सम्मत्त' इत्यादि । इह 'संमत्तस्स सुयम्स य' अनयोयोरपि सामायिकयोः 'प्रतिपत्तिः' अभ्युपगमः षड्विधेऽपि' षड्भे देऽपि 'काले उत्सर्पिण्यवसर्पिण्योः सुषमसुषमादिलक्षणे, भवतीति शेषः, स च तत्प्रतिपत्ता सुषमसुषमादिषु देशन्यूनपूर्वकोटथायुष्क एव प्रतिपद्यते, पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव, तथा 'विरतिं' समग्रचारित्रलक्षणां, तथा 'विरताविरतिं' तद्विपरीतां 'प्रतिपद्यते' अभ्युपैति कश्चिद् द्वयोः कालयोस्त्रिषु वाऽपि कालेषु, 'अपि' संभावने, अस्य चार्थमुपरिष्टावक्ष्यामः, तत्रेयं प्रकृतभावना-उत्सर्पिण्यां द्वयोर्दुष्पमसुषमायां सुषमदुष्षमायां च अवसर्पिण्यां त्रिषु सुषमदुष्षमायां दुष्षमसुषमायां दुषमायां चेति, पूर्वप्रतिपन्नकस्तु विद्यत | एव, अपिशब्दात्संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव संभवति, प्रतिभागकालेषु तु विष्वाद्येषु सम्यक्त्वश्रुतयोः प्रतिपद्यमा| नकः संभवति, पूर्वप्रतिपन्नकस्त्वस्त्येव, चतुर्थे तु प्रतिभागे चतुर्विधस्यापि सामायिकस्य प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नकस्तु | विद्यत एव, तथा बाह्यद्वीपसमुद्रेषु काललिङ्गरहितेषु त्रयाणां प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नकस्त्वस्त्येवेति व्याख्या॥ 'तईत्यादि। ओसप्पिणीए तइयादिसु तिसु कालेसु विरतिविरत्यविरती प्रतिपद्यते सत्त्वः, तथोत्सर्पिण्या द्वयोस्ते, णोओसप्पुस्सप्पिणिकाले तिसु