SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्तौ ॥७६४॥ तइयाइसु तिसु ओसप्पिणीए उस्सप्पिणीय दोसुं तु । तो उस्सप्पुस्सप्पिणिकाले तिसु सम्मसुत्ताई॥३२१३॥ सम्यक्त्वापलिभागम्मि चउत्थे चउव्विहं चरणवज्जियमकाले । चरणंपि होज गमणे सव्वं सव्वत्थ साहरणे॥३२१४॥ दिप्रतिपत्तिः चउसुवि गईसुनियमा सम्मत्तसुयस्स होइ पडिवत्ती। मणुएसुहोइ विरई विरयाविरई य तिरिएसु ॥३२१५॥ भवसिद्धिओ य जीओ पडिवजइ सो चउण्हमण्णयरं । पडिसेहो पुण अस्सण्णिमीसए सण्णि पडिवजे ॥8 ॥७६४॥ पुणसहादस्सण्णी सम्मसुए होज पुव्वपडिवन्नो। मीसो भवत्थकाले सम्मत्तचरित्तपडिवन्नो ॥३२१७॥ __ 'सम्मत्त' इत्यादि । इह 'संमत्तस्स सुयम्स य' अनयोयोरपि सामायिकयोः 'प्रतिपत्तिः' अभ्युपगमः षड्विधेऽपि' षड्भे देऽपि 'काले उत्सर्पिण्यवसर्पिण्योः सुषमसुषमादिलक्षणे, भवतीति शेषः, स च तत्प्रतिपत्ता सुषमसुषमादिषु देशन्यूनपूर्वकोटथायुष्क एव प्रतिपद्यते, पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव, तथा 'विरतिं' समग्रचारित्रलक्षणां, तथा 'विरताविरतिं' तद्विपरीतां 'प्रतिपद्यते' अभ्युपैति कश्चिद् द्वयोः कालयोस्त्रिषु वाऽपि कालेषु, 'अपि' संभावने, अस्य चार्थमुपरिष्टावक्ष्यामः, तत्रेयं प्रकृतभावना-उत्सर्पिण्यां द्वयोर्दुष्पमसुषमायां सुषमदुष्षमायां च अवसर्पिण्यां त्रिषु सुषमदुष्षमायां दुष्षमसुषमायां दुषमायां चेति, पूर्वप्रतिपन्नकस्तु विद्यत | एव, अपिशब्दात्संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव संभवति, प्रतिभागकालेषु तु विष्वाद्येषु सम्यक्त्वश्रुतयोः प्रतिपद्यमा| नकः संभवति, पूर्वप्रतिपन्नकस्त्वस्त्येव, चतुर्थे तु प्रतिभागे चतुर्विधस्यापि सामायिकस्य प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नकस्तु | विद्यत एव, तथा बाह्यद्वीपसमुद्रेषु काललिङ्गरहितेषु त्रयाणां प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नकस्त्वस्त्येवेति व्याख्या॥ 'तईत्यादि। ओसप्पिणीए तइयादिसु तिसु कालेसु विरतिविरत्यविरती प्रतिपद्यते सत्त्वः, तथोत्सर्पिण्या द्वयोस्ते, णोओसप्पुस्सप्पिणिकाले तिसु
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy