SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ कारणनिरूपणं ॥६२७॥ विशेषाव प्रमेयादिभिः सामान्यपर्यायैरिति, ततः कारणयोर्मत्पिण्डकुटलक्षणयोः, उपलक्षणं चैतत्, इयं भेदाभेदविषया भजना-विकल्पना, कोव्याचार्य कथं ?, विवक्षाजनिता, पृथिवी कारणं मृत्कार्य, पुनश्चोत्तरविवक्षाभेदात् मृत्कारणं पिण्डः कार्य यावद् घटः, तदेवमेकं वस्तु वृत्ती कार्यकारणस्वरूपं विवक्षावशात् ।। अथान्यानन्यत्वमेकविषयं सिद्धान्तप्रसिद्धोदाहरणेन भावयन्नाह–'नत्थी'त्यादि । इह पार्थिवः पदार्थविशेषो घट इति सज्ञा, तत्र पृथिव्याधिकारः, पृथिव्या निवृत्तः पृथिव्या अयमिति पार्थिवः, तत्र विकारविकारिणो॥६२७॥ | रनन्यत्वं, कथं ?, 'यद्' यस्मानास्ति पृथिव्याः प्राग्विकारवत्याः समुपलब्धाया विशिष्टः-तां विरहय्य घट इति, मृद्रव्य-१५ संस्थानविशेष इति, किंवदिति चेदुच्यते-मुञ्जषीकावत् , 'तेण'त्ति तस्मादसौ 'युज्यते' घटते 'अनन्यः' अपृथग्भूतो मृदः, एतदुक्तं भवति-सैवाकारान्तरविशिष्टा यस्मात् मृद् दृश्यते तस्मादसौ तस्या अनन्य इति ब्रूमः, आह-यद्येवं ततः आकाराद् धुरि कि सा | तदाकारा न दृश्यते, कुम्भकृता, उच्यते-'जं पुणे' त्यादि, पच्छद्धं, यस्मात्पुनः पूर्व पृथिवी घट इति नासीद् अतोऽन्यः, एतदुक्तं भवति-द्रव्यस्य क्रमविभाविनः पुञ्जपिण्डस्थासकोशकुशूलादिपर्यायाः कालवशेन भिन्ना भिन्ना इति व्यपदिश्यन्त इति । अथ समवायी त्यादि भद्रबाहुस्वाम्युपात्तं तृतीयं द्वैत, तदभिप्रायगर्भ भाष्यकृद् व्याचिख्यासुराह-समवाइकारणं २१०६ । इयमत्र दृश्यते, अत्रैव ४व्याख्यातत्वात् । 'समवायि कारण' मित्यादि, समवायः-प्राङ्निरूपितस्तद्वन्तस्ते च ते कारणं च समवायिकारणं मतं, तन्तवः पटस्येतिशेषः, किं कारणमत आह-पटे कार्यद्रव्ये येन ते समवयन्ति-औत्तरार्येण स्ववृत्तिमादधत्यभेदवृत्त्येत्ययं गाथार्थः । अत्र च प्रक्रियाद्वयमुपप्लवते, तत्राहतानामपि तन्तवः समवायिकारणं, परिणामिकारणमित्यर्थः, तेनोच्यते-'पडे जेण ते' इत्यादि । वैशेषिकाणां तु नैगमनयमतानुसारिणां षष्ठः समवायाख्यः पदार्थान्तररूपो भावोऽस्ति, सामान्यविशेषभूतानां सत्तागुणकर्मणां गुणगुणि
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy