________________
विशेषाव कोव्याचाये
वृत्ती
नयानां | सामान्यविचारणा
॥६६९॥
॥६६९॥
यसमासवादिन् 'नीलुप्पले'त्यादि स्पष्टा, नवरं पृथक्त्वं तु भेदो भेदे चोक्त उपालम्भः । स्वमतमङ्गीकृत्याह-'तो' इत्यादि ।। सर्वमेव संपूर्ण वस्तु, संभिन्नलक्षणत्वाज्जीवोपयोगवत् , अन्यदसंपूर्णमवस्तु विलक्षणत्वात् खरविपाणवत् । इह च-'अत्थे' इत्यादि । ऋणुसूत्रान्ता अर्थानुरोधिनोऽर्थप्रधानं वस्त्विच्छन्तीतरेषां विपर्ययः।
इय नेगमाइसंखेवलक्षणं मूलजाइभेएणं । एवं चिय वित्थरओ विण्णेयं तप्पभेएणं ॥२७५४॥ एक्कको य सयविहो सत्त नयसया हवन्ति एमेए। अन्नोऽविय आएसो पंचेव सया नयाणं तु ॥२७५५॥ जावन्तो वयणपहा तावन्तो वा नयाऽविसद्दाओ। ते चेव य परसमया सम्मत्तं समुदिया सब्वे ॥२७५६॥ न समेति न य समेया सम्मत्तं नेव वत्थुणो गमया । वत्थुविघायाय नया विरोहओ वेरिणो चेव ॥२७५७॥ सव्वेसमेंति सम्मं चेगवसाओ नया विरुद्धावि । भिच्चववहारिणो इव राओदासीणवसवत्ती ॥२७५८।। देसगमणतणाओ गमग चिय वत्थुणो सुयाइ व्व । सव्वे संमत्तगमगा केवलमिव सम्मभावम्मि ॥२७५९॥ जमणेगधम्मणो वत्थुणो तदंसेवि सव्वपडिवत्ती। अंघ व्व गयावयवे तो मिच्छद्दिविणो वीसुं॥२७६०॥ जं पुण समत्तपज्जायवत्थुगमगत्ति समुदिया तेणं । सम्मत्तं चक्खुमओ सव्वगयावयवगहणे व्व ॥२७६१।। न समत्तवत्थुगमगा वीसुं रयणावलीए मणउव्व । सहिया समत्तगमगामणओ रयणावलीए व्व ॥२७६२॥ एवं सविसयसच्चे परविसयपरंमुहे णए नाउं । नेएसुन संमुज्झइ न य समयासायणं कुणइ ॥२७६३॥ अत्थं जो न समिक्खइ निक्खेवनयप्पमाणओ विहिणा । तस्साजुत्तं जुत्तं जुत्तमजुत्तं व पडिहाइ ॥२७६४॥
SAMRODAMAKALUSAGAROO