SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ SEA ॥६७०॥ परसमएगनयमयं तप्पडिवक्खनयओ निवत्तेजा। समए व परिग्गहियं परेण जं दोसबुद्धीए ॥२७६५॥ विशेषाव० नयानां कोट्याचार्य । एएहिं दिठिवाए परूवणा सुत्त अत्थ कहणाए । इह पुण अणब्भुवगमो अहिगारो तीहिं ओसन्नं ॥२७६६॥ सामान्यवृत्ती पायं संववहारो ववहारतेहिं तिहि यजं लोए । तेण परिकम्मणत्थं कालियसुत्ते तदहिगारो ॥२७६७॥ विचारणा नत्थि नएहि विह्वणं सुत्तं अत्यो य जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥नि.७६१॥ ॥६७०॥ 'इय'इत्यादि स्पष्टा ॥ अथ संख्यामाह- 'एक्के' इत्यादि पुव्वद्धं कण्ठं । अन्योऽपिचादेशः पञ्चव शतानि नयानां, शब्दादीनामे-2 | कत्वात् , अपिशब्दात् षट् चत्वारि द्वे, तत्र षड् नैगमनयस्य संग्रहव्यवहारान्तर्भावात् , चत्वारि तु संग्रहव्यवहारर्जुसूत्राः शब्दादीनां | चैकत्वात् , द्वे तु शते नैगमादिऋजुसूत्रान्तानां द्रव्यास्तिकत्वाद् इतरेषां पर्यायास्तिकत्वात् । अथवा-'जावन्तो'इत्यादि स्पष्टा ।। आह| 'न स'इत्यादि । एकत्र नया ण समेति न य समेता,न सम्मन्नन्ति, प्रत्येकं मिथ्यादृष्टित्वात् , नापि वस्तुगमकाः एकांशावलम्बित्वाद् , 5. अत एव वस्तुविघातकारिण इति प्रतिज्ञा, हेतुमाह-विरोधाद्वैरिण इव, उच्यते-'सब्वे'इत्यादि । 'सव्वे सति नया विरुद्धावि' तथैकवशात् साधुवशात् सम्यक्त्वं च भवन्ति, भृत्या इव परस्परविरुद्धा राजवशवर्तिनः असाधारणजयाकाशित्वादित्यभिप्रायः, तथा व्यवहारिण इवोदासीनवशवर्तिनः । तथा-'देस'इत्यादि ॥ श्रुतादि-श्रुतज्ञानादि । आह-कथं प्रत्येकं मिथ्यादृष्टयः इति ?, उच्यते'जम'इत्यादि स्पष्टा ॥ 'जं पुणे' त्यादि स्पष्टा ।। 'न स' इत्यादि स्पष्टा । गुणमाह-'एव'मित्यादि स्पष्टा ॥ एतदपरिज्ञाने दोषमाह'अत्थ'मित्यादि । इह ह्यर्थ यो न पर्यालोचयति, विधिना-नामादिनिक्षेपतः कः किमिच्छति ?, तथा नयतो-नयाभिप्रायविवक्षया, तथा प्रमाणतः-प्रत्यक्षानुमानागमविभागतः, तस्यायुक्तं युक्तं प्रतिभाति, युक्तमप्ययुक्तं प्रतिभातीति संप्रदायः ॥ 'पर'इत्या CROERA R05
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy