SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥५६१॥ परमाणुपुद्गलमयत्वान्न भावत्वमतिवर्त्तते, अतः साधूच्यते 'जह घडे' त्यादि ॥ ४ - ५ || 'एव' मित्यादि । आह - एवमपि भव्यस्यापायित्वे सिद्धे भव्योच्छेदः प्राप्नोति, अपचयाद्, उत्कृष्टतः सिद्धिगतेः पण्मासविरहकालाभिधानात्, कोष्ठागारस्येव, तन्न, यदुत भव्यानामपचयः, कुतः १ इत्याह- अनन्तत्वात्, इह यद्यदनन्तं तस्यापचयो न, यथाऽनागतकालाम्बरयोः, यथा ह्यनागतकालसमयराशिः प्रतिसमयमपि वर्त्तमानीभवन्नापचीयते अम्बरं च बुद्ध्याऽपचीयमानं, एवं भव्या अपीति । इतवेत्याह- 'जं चे 'त्यादि || 'एस्सेणे' त्यादि ॥ 'भव्वाणे 'त्यादि ॥ यच्चातीतानागतकालराशी तुल्यौ, यतश्चामीषामेकोऽनन्ततमो भागो भव्यानामतीतेन कालेन 'सिद्धी' निर्वाणं प्राप्तः अतः एष्येण कालेन तावानेव - अनन्ततम एव भागो युक्तः सिद्धिगमध्वेन, 'जं तोवि' यत् - यस्मादेवं अतोऽपि सर्वभव्यानां न समुच्छेदो युक्तः, 'होज्ज' इत्यादि, स्यान्मतिर्भवतः - कथमिदं भव्यानामानन्त्यं सिद्धं १ कथं चानयो राश्योरनन्तभागमात्रं सिद्धमिति १, उच्यते - मण्डिक ! कालादय इव, अथवा मद्वचनादेवेदमेवं प्रतीहि, किमत्रान्येन साधनेन ?, तथा च- 'सन्भू' इत्यादि स्पष्टा ॥६- १०॥ 'मण्णसी 'त्यादि ॥ कथमहं सर्वज्ञश्चेद् उच्यते-सर्वेषां युगपत्संशयच्छेदित्वात् शेषं स्पष्टम् ॥ 'भव्वावी' त्यादि । आह मण्डिकोयदि भव्यत्वेऽपि न सर्वसिद्धिरतो ये न सेत्स्यन्ति तेषामप्यभव्यत्वमेवास्तु, अथवा को वा तेषामभव्येभ्यो विशेषः १ इति उच्यते'भण्णती' त्यादि ॥ इह मोक्षसाधनविनेयतायोग्यो यः सवः स भव्यो भण्यत इति भव्यलक्षणं, परिहारमाह-न च ब्रूमः योग्य इति कृत्वा तेन स सर्वः सिध्यति, व्यभिचारात्, अत्र दृष्टान्तमाह-यथा योग्येऽपि निर्वणे दलिके दारुणि 'सर्वत्र न प्रतिमा क्रियते' सर्वत्र न प्रतिमा प्रसूयते, किं तर्हि १, यस्यैव दारुणः साधनसामग्री तदेव प्रतिमात्वं याति न च मन्दराद्रिनितम्बभाजस्तदसंप्राप्तावस्याभव्यता वक्तुं पाते, एतदुक्तं भवति १ - यदि दारुणि प्रतिमा संभाव्यते ततो यदा च यत्र च योग्य एव, नायोग्ये, इत्येवं सिद्धानां नित्यत्वं ॥५६१॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy