________________
॥४तजावतस्सरीरंति संसओ नवि य पुच्छसे किं च । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥ विशेषाव
वायुभृतिकोट्याचार्य वसुहाइभूयसमुदयसंभूया चेयणत्ति ते संका । पत्तेयमदिहाविहु मज्जंगमउव्व समुदाए ॥२१२९॥
वादः वृत्ती
जह मज्जंगेसु मओ वीसुमदिट्ठोवि समुदए होउं । कालंतरे विणस्सइ तह भूयगणम्मि चेयण्णं ॥२१३०॥
पत्तेयमभावाओ न रेणु तेल्लं व समुदए चेया। मज्जंगेसुं तुमओ वीसुपि न सव्वसो नत्थि ॥२१३१॥ ॥५१५॥ भमिधणिवितण्हयाई पत्तेयंपि हु जहा मयंगेसु । तह जइ भूएसु भवे चेया तो समुदए होजा ॥२१३२॥
॥५१५॥ जइ वा सव्वाभावो वीसुं तो कितदंगनियमोध्यं । तस्समुदयनियमोवा? अन्नेसुवि तो हवेजाहि ॥२१३३॥
भूयाणं पत्तेयंपि चेयणा समुदए दरिसणाओ । जह मज्जंगेसु मओ मइत्तिहेऊन सिद्धोध्यं ॥२१३४।। नणु पच्चक्खविरोहो गोयम! तं नाणुमाणभावाओ । तुह पच्चक्वविरोहो पत्तेयं भूयचेयत्ति ॥२१३५॥
'तज्जीवेत्यादि ॥ हे आयुष्मन् ! वायुभूते ! भवतस्तदेव बस्तु जीवस्तदेव च शरीरमित्येवं संशयः, स्यान्मतिः-कुतः?, उच्यते, तथोभयहेतुप्रतिभासात्, तथा च 'विज्ञानघन एवेति पूर्ववत्पाठः। तथा 'अशरीरं वा वसन्त'मित्यादि । तथा-'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मानः । तदेवं शरीरात तमनर्थान्तरमर्थान्तरं च संभावयन संशेते भवान्, न च किश्चित्पृच्छसि मां तदपनोदार्थ, ननु प्राग्भवता यज्ञपाटान्निष्कामतोक्तमासीत् 'तदभिगमणवंदणोवासणादिणा होज । पूयपावोऽहं । वोच्छिण्णसंशयश्चेति स्मर्यतां, तथैतेषां वेदपदानामर्थं न वेत्सि त्वं, विपरीतव्याख्यानबोधात्, तेषां चायमर्थः, तं चोपरिष्टावक्ष्यामः, अपिच-युक्तितोऽपि प्रायो 'विज्ञाने'त्यादि वेदवाक्यार्थ एवं घटत इत्यवबुद्ध्यसे । यतः-'वसु'इत्यादि॥ वसुधा-पृथिवी
RA-SORC
STOROSCARRORSCARX