________________
SONG
| वायुभूति
वादः
देवाणुप्पिया !, मा करेह पडिबंध" मिति, आह च-'छिन्नम्मी'त्यादि पूर्ववत् ॥'कम्मे त्ति दारं गयं ॥बीओ गणहरोसम्मत्तो
..अथ तृतीयः तज्जीवतच्छरीरवादीविशेषावाद कोव्याचा ते पव्वइए सोउं तइओ आगच्छई जिणसगासं । वच्चामिण वंदामि वंदित्ता पज्जुवासामि (नि.१५३) | वृत्ती __ सीसत्तेणोवगया संपमिदग्गिभूइणो जस्स । तिहुयणकयप्पणामो स महाभागोऽभिगमणिज्जो ॥२१२५॥ |3|॥५१४॥
तदभिगमणवंदणोवासणाइणा होज्ज पूयपावोऽहं । बोच्छिण्णसंसओ वा वोत्तुं पत्तोजिणसगासे ॥२१२६॥ ॥५१४॥
है आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं (नि.१५४) | "ते पव्वइए सोउ'मित्यादि । तौ प्रबजितौ श्रुत्वा तृतीयों वायुभूतिरागच्छति जिनसकाशं सर्वज्ञप्रत्ययत्वाद् , अत एवाह| ब्रजामि णमिति वाक्यालङ्कारार्थः वन्दे, वन्दित्वा पर्युपासयामीति गाथार्थः ॥२१२४॥ अपि च-भो ब्राह्मणाः! कि बृत न तत्र संगन्तव्यं, आः-सीसत्तेणोवगया संपयमिदग्गिभूइणो जस्स तिहुयणकयप्पणामत्वात् स महाभागो वर्त्तते, कोऽन्योऽस्यां त्रिलोक्यां तेन सदृश इत्येतदहमनाख्यातमेव जानामि, अतोऽभिगमनीयोऽसौ, मा मे विघ्नं कुरुत इति गाथार्थः ॥२१२५॥ किं ब्रूत?, किमितिप्रष्ट-में व्यम् ?, तदभिगमनवन्दनोपासनादिना भवेयमहं पूतपाप इति, विच्छिन्नसंशयश्च, 'वोत्तुं' त्यभिधायैवं ब्राह्मणान् , किंबहुना ?, प्राप्तो जिनसकाशं, तत्र च भगवन्तं पूर्वबन्धुप्रीत्येव नतवानिति गाथार्थः ॥२१२६॥ अत्रान्तरे-'आभट्ठोयेत्यादि प्राग्वत् ॥ तथा भाषितोऽपि गौरवात् तूष्णीमासीनो भगवतोच्यते
FORUA ROk