SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ विशेषाव०४ वस्यापि लेष्ठ्वादेर्देशो यः स नोअजीव इति, तस्मात-एवंपी'त्यादि स्पष्टा ।। 'अहे'त्यादि सुगमा ।। 'छिन्ने'त्यादि ॥ छिन्नगृहकोकोव्वाचार्य किलिकादेशो न नोजीवः, जीवलक्षणत्वात्संपूर्णवत्, अथ तत्पुच्छं देश इतिकृत्वा न जीवः तथैवाभ्युपगमविरोधः, अजीवदेशो नोअ- निवः वृत्ती जीव इतिकृत्वा राशिचतुष्टयं, तदनेन प्रथमपक्षो निराकृतः ॥ अथ द्वितीयं निराचिकीर्षुराह-'नों इत्यादि ।। ननु समभिरूढोऽपि न 'जीवात्' देशिनः अन्यं देशं नोजीवमिच्छति, किं तर्खनन्यं ?, केन कारणेनैतदेवमित्याह-येनासौ समानाधिकरणं समासं ब्रवीति, ॥७१८॥ तथा चागममाह-"इह धम्माधम्मागासेसु धम्मे य से पएसे य से, से य पदेसे धम्मे जाव आगासे य से पदेसे य से से पदेसे य | आगासे ।" तथा "जीवे य से पदेसे य से से य पदेसे नोजीवे" भावार्थस्त्वयं-जीवश्च सः प्रदेश इति जीवप्रदेशो-जीवविशेषणः जीवश्च प्रदेशविशेषण इत्येकमेवेदं वस्तु, गौरखरवत् , ननु यद्येवं कथमयमार्षे तं प्रदेश प्रदेशिनोऽनन्यमपि सन्तं नोजी 'इच्छईत्ति | अभ्युपैतीत्यर्थः, उच्यते-जीवबहुत्वभयात् , 'न य जीवदलं'ति न पुनर्जीवप्रदेशं तं भिन्नमिच्छति त्वमिव गृहकोकिलिकापुच्छ, समानाधिकरणसमासाङ्गीकरणात् , अत एवाह-'न येत्यादि ।। न चासौ समभिरूढो नोजीवमिच्छमाणो रासिभेयमिच्छइ त्वमिव, अपिच-अन्योऽपि राशिद्वयातिरिक्तं किञ्चिन्नेच्छति, आस्तां तावदसाविति ॥ अथाभ्युपगम्याह-'इच्छउ' इत्यादि सुगमा ॥'त'है मित्यादि । तस्मात् , शेषाः सुबोधा यावत् 'बितियदिणे'त्यादि, भो राजन् ! यदस्यां पृथिव्यां समस्ति तत् कुत्तिगावणे सर्व या-* | चितं सल्लभ्यते, सर्वजनप्रतीतमेतत् । 'तमित्यादि ॥ तं नोजीवं कुत्तियावणसुरो दास्यति जइ ण सो णस्थि, एवंव्यापारत्वात्तस्य, ४ अह सो कुत्तियावणसुरो वक्ष्यति नास्त्यसौ किमहं ददामि ? (तदा नास्त्यसौ नोजीवः, त्रिभुवनेऽसच्चात् ) तत् किमत्र हेतुप्रपञ्चन भवद्राज्यस्थितिविघातकारिणा । 'त'मित्यादि ॥ नरेन्द्राश्च प्रतिवादिनश्च पार्षदाश्च नरेन्द्रप्रतिवादिपार्षदास्तैरभ्युपगते 'सिरी'त्या AdSAMAA%%OUS NEROES
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy