SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥६५२॥ 148 तम्हा वत्थूणं चिय जो सरिसो पज्जवो ससामन्नं । जो विसरिसो विसेसो स मओऽणत्थंतरं तत्तो ॥ २६९८ ॥ 'सामन्ने' त्यादि । हिः यस्मादस्य 'सामान्यं' सत्ताख्यं वस्तु 'अन्यदेव' अर्थान्तरमेव, विशेषेभ्य इति शेषः, किंविशिष्टमित्याह- सामान्यबुद्धिवचनयोः कार्यरूपयोः हेतुः निमित्तं कारणं प्रवर्त्तकमितियावत्, अन्यथा तयोर्निर्हेतुकत्वप्रसङ्गाद्, विशेषाणां च तदकारणत्वाद् | 'तस्से' त्यादि, अस्यापीयमेव भावना, नवरं विपर्ययेण, विशिष्यते चानेन बुद्धिर्वचनं चेति विशेषः, प्रयोगः- सामान्यविशेषयोः पृथक्त्वं भिन्ननिमित्तत्वात् भिन्नकार्यत्वाद्गवाश्ववद् घटपटवद्वा । न केवलमस्येमावितरेतरभिन्नौ, अपि तु स्वाधारादपि द्रव्याद् भिन्नौ मन्यत इति, एतदाह च-'सदिती' त्यादि । स नैगमनयः 'सदिति भणिते' सदित्याकारिते 'अभिमन्यते' अभिमानी भवति, यदुत द्रव्यादेः - द्रव्यगुणकर्मभ्यः पृथक् पृथक् स्वलक्षणभिन्नेभ्योऽर्थान्तरं भिन्नं सामान्यं स सत्ता, केन निबन्धनेनेत्याह 'मतेः' बुद्धेः 'सर्वत्र' गुणकर्मादौ अविशेषेण, अनपेक्षयाऽनुप्रवृत्तेः, एतदुक्तं भवति - सदिति यतो 'द्रव्यगुणकर्मसु सा सते 'ति वचनात् सत्तासमवायात्तेषु तत्प्रत्ययः, सा च तेभ्योऽर्थान्तरं, अनेकेष्वेकाकारबुद्ध्यन्यथानुपपत्तेः, अनर्थान्तरत्वे च सत्तास्वात्मवत्पामध्येक प्रसङ्गादिति द्वयम् । 'गोत्ता' इत्यादि || गोत्वादयस्तु प्रकारा गवादिषु निजाधारेष्वनुवृत्तिबुद्धेः, परतश्चाश्व महिण्यादिभ्यो निवृत्तेः सामान्यविशेषनामानोऽस्येति । 'तुल्ल' इत्यादि । अणुद्रव्ये आधारेऽन्यत्वबुद्धिकारणमन्त्यविशेष उच्यते, किंविशिष्टः ? इत्याहतुल्याकृतौ पार्थिवे परमाणौ पार्थिवरेणुभिः पारिमाण्डल्याविशेषात् तुल्याकृतौ येयमन्यत्वबुद्धिः भिन्नाविमौ न पुनरभिन्नावितीयं परमरपि निर्निमित्ता न भवति, यश्च तस्या निमित्तं स किल परमाणुद्रव्यव्यावृत्तोऽन्त्यो विशेष आख्यायते एतदुक्तं भवति यथाभूताः प्रथमेऽणौ विशेषास्तथाभूता द्वितीये न, यथाभूताथ द्वितीये तथाभूता आद्ये न तयोरेकत्वप्रसङ्गात्, एवं तुल्यगुणेऽणौ प्रतियोगिभिय २० नैगमनय विचार: ॥६५२॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy