________________
विशेषाव कोव्याचाये|
वृत्तौ
सिद्धानां स्थानं
CROCOCAL
॥८८७॥
॥८८७॥
REASONG
णाणा जीवा कुंभादयो व्व भुवि लक्खणादिभेदाओ।सुहदुक्खबंधमोक्खाऽभावो यजतो तदेगत्ते ।।३८१७॥ को वा निचग्गाहो सब्वं चिय भवणभंगठितिमतियं । पजायंतरमेत्तप्पणा हि निचादिववदेसो ॥३८१८॥ भवतो सिद्धोत्ति मती तेणादिमसिद्धसंभवो जुत्तो। कालाणादित्तणओ आदिसरीरं व तदजुत्तं ॥३८१९॥ 'कहिं मित्यादि गतार्था । उच्यते-'अलो'इत्यादि स्पष्टा ॥ पश्चाई नयद्वारेण व्याचष्टे-'ज'मित्यादि ॥ यस्मादिह जन्तोः बोन्दीत्यागो भवति तदेव च बोन्दीत्यागरूपं यतः सिद्धत्वं, यमाचेह मोक्षसाधनानि ज्ञानादीनि, ततः पूर्वभावप्रज्ञापनीयापेक्षया इहैव सा गतिरस्तु, बन्धच्छेदात् । 'जेण' इत्यादि ।। यतो न बोन्दित्यागवेलायां-उपान्त्यसमये सिद्धः, संसारित्वात् , त्यागसमये च यस्माद् गमनं, क्रियाकालनिष्ठाकालयोरभेदात् , पच्छदं स्पष्टं, शेषं भावितार्थ यावत्
अस्थीसिपन्भारोवलक्वियं मणुयलोगपरिमाणं । लोगग्गनभोभागो सिद्धिक्खेत्तं जिणक्खायं ॥३८२०॥ ईसीपब्भाराए सीयाए जोयणमि लोगंतो । बारसहिं जोयणेहिं सिद्धी सव्वट्ठसिद्धाउ ॥नि. ९६०॥ निम्मलदगरयवण्णा तुसारगोखीरहारसरिवण्णा । उत्ताणयछत्तयसंठिया उ भणिया जिणवरेहिं ॥९६१॥ एगा जोयणकोडी बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा दो य सयाअउणपण्णासा ॥९६२॥ गाउय धणूसहस्से सत्तेव सया हवंति छावट्ठा। एगत्तीसं अंगुल अद्धंगुलमेव परिहरियं ॥नि.९६३॥ बहुमज्झदेसभाए अट्टेव य जोयणाई बाहल्लं । चरमंतेसु य तणुई अंगुलसंखेजईभागं ॥नि.९६४॥
E
NDARK