________________
॥८८८॥
विशेषाव० || गंतूण जोयणं जोयणं तु परिहाइ अंगुलपुहुत्तं । तीसेऽविय पेरंता मच्छियपत्ताउ तणुयतरा ॥९६५॥
सिद्धानां कोट्याचार्य
ईसीपब्भाराए उवरिं खलु जोयणस्स जो कोसो । कोसस्स य छब्भाए सिद्धाणोगाहणा भणिया ॥ स्थानं वृत्ती
'ईसी' त्यादि, ईषत्प्राग्भारकल्पायाः सीताभिधायाः पृथिव्या बहुसमरमणिज्जाओ भूमिभागाओ योजनप्रमाणे क्षेत्रे उपरिष्टाद-|* ॥८८८॥ लोकः, सर्वार्थसिद्धात्त्रयोदशभिरिति ।। 'निम्मले'त्यादि वर्णः ।। 'एगा' इत्यादि स्पष्टा ।। 'गाउ' इत्यादि ॥ गाउयं एक्कं धणु
६ सहस्सं, अर्द्धगव्यूतमित्यर्थः, द्वाभ्यां धनुःसहस्राभ्यां गव्यूतमितिकृत्वा, सत्तेव सया छावट्ठा, अर्द्धगव्यूतं न्यूनमित्यर्थः ॥ (अत्र | "बहुमज्झ" इत्यादि ३८२४ "गंतूण" इत्यादि ३८२५ एतद्गाथाद्वयं नैव व्याख्यातं ) ईसी' त्यादि । ईसीपब्भाराए पुढवीए जोयणस्स जो उवरिमो कोसो तस्सऽवि कोसस्स उवरिमे छम्भागे आधारभृते वक्ष्यमाणप्रमाणे सिद्धानां उच्छ्याङ्गुलनिष्पन्नशरीरत्रिभागपतितात्मप्रदेशभृतां 'अवगाहना' अवस्थानं भणिता, न चात्र क्षेत्रस्य बहुत्वादवगाहना नितरां न्यूनेति चोदनीयं, अवगाहनामात्रप्रक्रमाद् , यच्चास्येदं प्रमाणम्तिन्नि सया तेत्तीसा धणुत्तिभागो य कोसछब्भाओ। जं परमोगाहोऽयं तो ते कोसस्स छब्भाए॥९६७॥ | उत्ताणओ व पासल्लिओ व अहवा निसण्णओ चेव । जो जह करेड कालं सो तह उववज्जए सिद्धो॥९६८॥ इह भवभिण्णागारो कम्मवसाओ भवंतरे होइ । न यतं सिद्धस्स जओ तम्मिवि तोसो तदागारो॥९६९॥ दीहं वा हस्तं वाजं चरिमभवे हवेज्ज संठाणं। तत्तो तिभागहीणा सिद्धाणागाहणाभणिया ॥नि. ९७०॥
ACCORDINGRESS