SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ST- विशेषाव०५ पिण्डनिष्पत्तेः, अथवा पिण्डो ध्रुवः शर्कराद्यपायात् , चक्रं धुवमचलविवक्षया, अथवा पाको ध्रुवोऽतस्तदप्यपादानं तस्य घटस्य कारणं, भावे कारकोट्याचार्य | तद्भावभावित्वान्मृद्वद् ॥ अधिकरणमाह-आधिक्येन करणं अधिकरणं, सर्वकारंकाणामाधाराभावे नकिञ्चित्करत्वात् । 'वसुहा'इत्यादि । णानि वृत्ती कुम्भः कार्यमाधेयं, तस्याधारश्चक्रं, चक्रस्यापि वसुधा, वसुधाया आधार आकाशं, तत्तु स्वप्रतिष्ठं, तस्मानिश्चयनयस्य वस्तुत्वात्कुम्भोः | ऽपि स्वबलाधार इति कार्यमेवाधारः कारकमधिकरणं कार्यमेव चाधेयं कर्म, विचारवत्कार्यकारणयोरेकत्वं अथ च नानात्वं षट्कारकव्य॥६३४॥ ॥६३४ पदेशादिति द्रव्यकारणमनेकधाभिहितम् ॥१३-१४॥ भावम्मि होइ दुविहं अपसत्थ पसत्थयं च अपसत्थं। संसारस्तेगविहं दुविहं तिविहं च नायव्वं (नि.७३९) है। अस्संजमो य एक्को अन्नाणं अविरई य दुविहं च । मिच्छत्तं अन्नाणं अविरई चेव तिविहं तु (नि. ७४०) ४/ होइ पसत्थं मोक्खस्स कारणं एगविह दुविह तिविहं वा । तं चेव य विवरीयं अहिगारु पसत्थएणेत्थं ॥ 81 'भावे इत्यादि । भवतीति भावः-औदयिकादिस्तस्मिन् भावेऽधिकृते द्विविधं कारणं भवति, कथमित्याह-अप्रशस्तं प्रशच, | तत्राप्रशस्तं संसारस्य कारणं, तच्चकविधं द्विविधं त्रिविधं च ज्ञातव्यं, चशब्दाच्चतुर्विधाद्यनुक्तकारणसंग्रहः । असंयमो ह्यविरतिलक्षणः,8 एक एवास्य संसारस्य कारणं, अज्ञानाद्यपष्टम्भकत्वेन तदुपसर्जनीभूतत्वात् , अज्ञानाविरती द्विविधं, तत्राज्ञानं कर्माच्छादितस्य जीवस्य विपरीतावबोधः, अविरतिः-सावद्ययोगानिवृत्तिः, अज्ञानादि तु त्रिविधं. तत्र मिथ्यात्वं-अतवार्थश्रद्धानं, एवं कषायादिसंपर्कादन्येऽपि भेदा वक्तव्याः । गतमप्रशस्तं, प्रशस्तमाह-'होती त्यादि सष्टा । अथ च प्रशस्तेन कारणेनाधिकारो, मोक्षाङ्गत्वादस्य, ततश्च ॐॐॐॐॐ - - --
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy