________________
विशेषात्र० कोट्याचार्य वृत्
॥६३५॥
प्रशस्तभावरूपं चेदं कारणं च मोक्षस्येत्यधिकारभावना ॥ २६१५-१७॥ तदेवं कारण द्वारेऽधिकारमात्रमुपवर्ण्य कारणद्वारप्रतिबद्धमेव वक्तव्यताशेषमाह
तित्थयरो किं कारण भासइ ? सामाइयं तु अज्झयणं ? । तित्थयरनामकम्मं बद्धं मे वेइअव्वंति । नि. ७४२ ॥ तं च कहं वेइज्जइ ? अगिला धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइयभवो सक्कइत्ताणं ॥ ७४३॥ नियमा मणुयगईए इत्थी पुरिसेयरो व सुहलेस्सो । आसेविय बहुलेहिं बीसाए अन्नयर एहिं ॥ ७४४ || गोयममाई सामाइयं तु किं कारणं निसामेंति ? | नाणस्स तं तु सुदरमंगुलभावाण उवलद्धी ॥७४५|| होइ पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं । कम्मविवेगो य तहा कारणमसरिया चेव ।। ७४६ ॥ कम्मविवेगो असरीरयाइ असरीरयाऽणवाहाए । होअणबाहनिमित्तं अवेयणोऽणाउलो निरुओ ||७४७॥ निरुयत्ताए अयलो अयलत्ताए य सासओ होइ । सासयभावमुवगओ अव्वाबाहं सुहं लहइ ||७४८ ||
तित्थयरनामकम्मक्खयस्स कारणमिदं जिणिंदस्स । सामाइयाभिहाणं नाणस्स उ गोयमाईणं || २६२५ || पि सुभेयर भावोवलद्धिए सा पवित्तिनियमाणं । एवं नेयं कमसो पुवं पुष्यं परनिमित्तं || २६२४ || दारं 'तित्थे' त्यादि, चर्चः प्राग्वत् स तीर्थकरः किं कारणं भाषते सामायिकाध्ययनं १, तुशब्दादन्यानि च निष्ठितार्थत्वात् उच्यते,
भावे कार णानि
||६३५॥