SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ विशेषात्र० कोट्याचार्य वृत् ॥६३५॥ प्रशस्तभावरूपं चेदं कारणं च मोक्षस्येत्यधिकारभावना ॥ २६१५-१७॥ तदेवं कारण द्वारेऽधिकारमात्रमुपवर्ण्य कारणद्वारप्रतिबद्धमेव वक्तव्यताशेषमाह तित्थयरो किं कारण भासइ ? सामाइयं तु अज्झयणं ? । तित्थयरनामकम्मं बद्धं मे वेइअव्वंति । नि. ७४२ ॥ तं च कहं वेइज्जइ ? अगिला धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइयभवो सक्कइत्ताणं ॥ ७४३॥ नियमा मणुयगईए इत्थी पुरिसेयरो व सुहलेस्सो । आसेविय बहुलेहिं बीसाए अन्नयर एहिं ॥ ७४४ || गोयममाई सामाइयं तु किं कारणं निसामेंति ? | नाणस्स तं तु सुदरमंगुलभावाण उवलद्धी ॥७४५|| होइ पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं । कम्मविवेगो य तहा कारणमसरिया चेव ।। ७४६ ॥ कम्मविवेगो असरीरयाइ असरीरयाऽणवाहाए । होअणबाहनिमित्तं अवेयणोऽणाउलो निरुओ ||७४७॥ निरुयत्ताए अयलो अयलत्ताए य सासओ होइ । सासयभावमुवगओ अव्वाबाहं सुहं लहइ ||७४८ || तित्थयरनामकम्मक्खयस्स कारणमिदं जिणिंदस्स । सामाइयाभिहाणं नाणस्स उ गोयमाईणं || २६२५ || पि सुभेयर भावोवलद्धिए सा पवित्तिनियमाणं । एवं नेयं कमसो पुवं पुष्यं परनिमित्तं || २६२४ || दारं 'तित्थे' त्यादि, चर्चः प्राग्वत् स तीर्थकरः किं कारणं भाषते सामायिकाध्ययनं १, तुशब्दादन्यानि च निष्ठितार्थत्वात् उच्यते, भावे कार णानि ||६३५॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy