________________
भवेशब्दा
***%AA-
॥९५०॥
विशेषाव०६ भज सेवायां एतस्य धातोर्भजन्त इति रूपं भवति, को भावार्थ इत्यत आह-यस्माच्छिवगतीन् सिद्धान् 'सेवते' भजते शिवमार्ग कोट्याचार्य वा, वा लुप्तः, ततो भजन्त इति वाक्यशेषः, प्राकृताक्षराणां तुल्यत्वात् । 'सेव्वो य'इत्यादि यस्माच्च भज्यत इति भजन्तः 'अहं'
वृत्ती | इत्यादि । अथवा भा दित्तीए 'भा दीप्ता विति धातुस्तस्य भवति भान्त इति रूपं, 'वा' अथवा 'भाजो दित्तीए' 'भ्रातृ दीप्ता॥९५०॥
विति धातुस्तस्य भवति भ्राजन्तः, वाशब्दो निपातः, स चाचार्यः कया भाति भ्राजते वेत्याह-ज्ञानतपोगुणात्या ।। 'अहवे'त्यादि । अथवा भ्रान्तः 'भ्रम अनवस्थान' इति मिथ्यात्वादिबन्धहेतुभ्यः खल्वपेतत्वात् , ऐश्वर्यादिभगयोगाद्वा भगवन्तः। 'नेर'इत्यादि । नारकादिभवान्तकृत्याद्वा भवान्तः, अथवा भयस्स अंतो होइ भयंतो-भण्यते भयान्तः, भयं च त्रास उच्यते । 'नामादी'त्यादि । तंच नामादि छविहं, भावभयं सत्तहा-'इहपरलोगादाणमकम्हादाजीवमरणमसिलोए' उपन्यासस्त्वन्यथा गाथानुलोम्यात् । | भयशब्दो व्याख्यातोऽधुना तु अन्तशब्दं व्युत्पादयत्राह-'अम'इत्यादि ।। अम गत्यादिषु पठ्यते, तस्येहान्त इति रूपं भवति, अमनमन्तोऽवमानमेकार्थ, पुनर्भयस्यान्तो भयान्त इत्यत्राभिसम्बन्धः, 'अमति व जं तेण अंतोत्ति' 'वा' अथवा अमति यस्मात् अतोऽन्तः, अयमर्थोऽमीषामक्षराणामिति भावना, शेषं प्राग्वत् ॥ 'अम' इत्यादि । 'वा' अथवा अन्यथा अन्तशब्दो व्युत्पाद्यते, 'अम रोगे' 'रुजो भङ्गे ततश्च अन्तो रोगो विनाश इति पर्यायोऽयं वर्तते, ततश्चासौ. मूरिर्यद्-यस्माद् भवभङ्गो भयभङ्गो वा वर्त्तते | ततो भवान्तो भयान्तश्चोच्यते । अथोक्तेषु पदेषु यथा 'भंते'त्ति भवति तथाऽऽह-एत्यमित्यादि स्पष्टा ॥ तथा-'हस्से' त्यादि ।। | कोऽस्यार्थः-भशब्दस्य इस्वादेशात् इस्वपदस्य चेकारान्तादेशात् किमत आह-'भंते'त्ति भवति, सर्वसामान्यत्वात् । एतच्च
___आमंतेइ करेभी भंते सामाइयंति सीसोऽयं । आहामंतणवयणं गुरुणो किं कारणमिणंति ? ॥४२००॥ .
RecordNAG
KAR