________________
विशेषाव० कोट्याचार्य
वृत्ती
॥९५१॥
KAROAkexkARCH
भण्णइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निच्चं गुरुकुलवासी हवेज सीसो जओऽभिहियं ॥४२०१।। आमंत्रण नाणस्स होइ भागी थिरतरओ सणे चरित्ते य । धन्ना गुरुकुलवासं आवकहाए न मुंचंति ॥४२०२॥
फलं सामागीयावासो रई धम्मे, अणाययणवजणं । निग्गहो य कसायाणं, एयं धीराण सासणं ॥४२०३।।
यिकाश्च आवस्सयंपि निच्च गुरुपामूलम्मि देसियं होइ । वीसुपि हु संवसओ कारणओ जदभिसेज्जाए ॥४२०४।।
| ॥९५१॥ एवं चिय सव्वावस्सयाइं आपुच्छिऊण कज्जाइं । जाणावियमामंतणवयणाओ जेण सब्वेसिं ॥४२०५।। सामाइयमाइमयं भदंतसहो य ज तदाईए । तेणाणुवत्तइ तओ करेमि भंतेत्ति सब्वेसु ॥४२०६॥ किच्चाकिच्चं गुरवो विदंति विणयपडिवत्तिहेउं च । उस्सासाइ पमोत्तुं तदणापुच्छाइ पडिसिद्धं ॥४२०७॥ गुरुविरहमि य ठवणा गुरूवएसोवदंसणत्थं च । जिणविरहम्मिवि जिणबिंबसेवणामंतणं सफलं ॥४२०८॥ रन्नो व परोक्खस्सऽवि जह सेवा मंतदेवयाए वा । तह चेव परोक्खस्सवि गुरुणो सेवा विणयहेउं॥४२०९॥ ८ अहवा गुरुगुणनाणोवओगओ भावगुरुसमाएसो । इह विणयमूलधम्मोवएसणत्थं जओऽभिहियं ॥४२१०॥ विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुक्कस्स, कओ धम्मो? कओ तवो? ॥४२११।। विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा सुयधम्माराहणाऽकिरिया।।४२१२॥ आयामंतणमहवाऽवसेसकिरियाविसग्गओ तं च । सामाइएगकिरियानियामगं तदुवओगाओ ॥४२१३॥ एवं च सव्वकिरियाऽसवन्नया तदुवउत्तकरणं च । वक्खायं होइ निसीहियादिकिरियोवओगुव्व ॥४२१४॥
NAAMKARAULANAKI