SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ एवं भूतनयविचारः ॥६६॥ तो वत्थुसंकराइप्पसंगओ सव्वमेव पडिपुन्नं । वत्थु सेसमवत्थु विलक्षणं खरविसाणं व ॥२७५२॥ विशेषावट ___ अत्थप्पवरं सद्दोवसज्जणं वत्थुमुज्जुसुतंता । सहप्पहाणमत्थोवसजणं सेसया बेति ॥२७५३॥ कोट्याचाये - 'एव' मित्यादि । एवंभूत इति भाव्यते, तत्र एवमिति यथा शब्दार्थो व्यवस्थितः 'घट' चेष्टाया'मिति भृतः-इति सन् , योपि च्छिरस्यारूढमूर्तिरुदकानयनत्वेन परिनिष्पन्न इत्यर्थः, तथेत्युक्तथर्थः, 'अन्यथा' अन्येन प्रकारेग गृहकोगादावधोमुखस्थितोऽभृतो॥६६७॥ विवक्षयाऽसन् , द्रव्यमात्रत्वात् , मसुणवृत्तपाषाणवत् , येनैवं तेनैवंभूतनयोऽयं विशेषेण शब्दार्थपरः । अयं च-'वंजणे' त्यादि । व्यनक्तीति व्यज्यते वाऽनेनेति व्यञ्जनं-शब्दस्तं व्यञ्जन-अर्थाभिधायकं शब्दं 'अर्थेन' तद्वाच्येन चेष्टावता विशिनष्टि, तथाऽर्थमप्युक्तलक्षणमुक्तलक्षणेन व्यञ्जनेन विशेषयति, तथा उभयमुभयेन, उदाहरणमाह-यथा घटशब्दमन्वर्थवताऽर्थेन विशेषयति, तथा तमपि चेष्टावन्तमर्थ व्यञ्जनेन विशेषयति स्थानभरणादिक्रियामिति यतः-'सद्दे' त्यादि । शब्दवशादभिधेयं तथा भवति, अभिधेयप्रत्यय | त्वात् प्रदीपादिवत् , तथाहि-प्रदीप इत्युक्ते प्रकाशवत्यर्थ शब्दवशादेवाभिधेयं, अन्यथा संशयः, तथाहि-यथा दीपनक्रियारहितोऽपि दीप उच्यते ततः प्रदीप इत्युक्ते घटे प्रदीपे वा प्रत्यय इति संशयः, घट एव वा न दीप इति विपर्ययः, तथा दीप इत्युक्ते कुम्भे कुम्भेऽप्युक्ते दीप इत्येकत्वं, सांकर्यादिप्रसङ्गो वा, यदिशब्दवशान्नाभिधेयमभिधेयवशाद्वा शब्द इति । अपिच-भो समभिरूढ ! द्र 'सह' इत्यादि स्पष्टा । तथा 'जती' त्यादि । यदि च भवतो वस्तुनोऽन्यस्मिन् वस्तुनि संक्रमो नेष्टः तो णेव जुत्ता चेट्ठावतो भाव घटस्स संकंती रिक्ताधोमुखव्यवस्थिते द्रव्यघटे, केन कारणेनेत्याह-'निचेट्टतया' निश्चेष्टत्वाद्रिक्तघटस्य, युक्ता चेत्स्वमतहानि5/ स्तव यदुच्यते-'वत्थूओं' इत्यादि । तथा- 'एवं' मित्यादि । एवमस्य नयस्य जीवन जीवो, दशविधपाणान् धारयन् , आह-संसारी SAHAAGRAAGRICALARG ASSOCHAMSAXALASARACT
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy