________________
विशेषाव० कोट्याचार्य वृत्तौ
॥६६६॥
वस्तुपर्यायसं करैकत्वादिदोषाः स्युर्भवतः । आह-यद्येवं घटक्रियायास्तत्र संक्रमाभावात्तदुत्पत्तिरेव कथं १, अत आह- तस्मात् 'जो' इत्यादि पच्छद्धं यः कुलालो येन क्रियाविशेषेण घटादि कुरुते तेन क्रियाविशेषेण तत्सर्वं कर्तृकर्माद्यभिन्नं नीलोत्पलार्थयोरिव देशिदेशयोखि वा, तत्र सर्वस्यैकत्वादित्यबोधि समभिरूढः, अत एवंभूतस्य सूत्रं 'वंजणे' त्याद्यस्य निरुक्ताभिधानद्वारेण भाव्यं
एवं जह सहत्थो संतो भूओ तदन्नहाऽभूओ । तेणेवंभूयनओ सद्दत्थपरो विसेसेणं || २७४२॥ वंजण मत्थेणऽत्थं च वंजणेणोभयं विसेसेइ । जह घडसद्दं चेट्ठावया तहा तंपि तेणेव || २७४३ ॥ सहवसादभिधेयं तप्पच्चयओ पईवकुंभोव्व । संसयविवज्जएगत्तसंकराइप्पसंगो वा ।। २७४४॥ सहपरिणामओ जइ घडकुडसद्दत्थभेयपडिवत्ती । तो निचेट्ठोऽवि कहं घडसद्दत्थो घडोऽभिमओ ! | २७४५॥ जयत्थुसंकमो वा नेट्ठो चेट्ठावओ य संकंती । तो नहि निचेट्ठतया जुत्ता हाणी व समयस्स || २७४६ || एवं जीवं जीवो संसारी पाणधारणाणुभवो । सिद्धो पुणरज्जीवो जीवणपरिणामरहिउत्ति || २७४७॥ जह देसि चिय देसो पत्ता पज्जायवयणपडिवत्ती । पुणरुत्तमणत्थं वत्थुसंकमो वा ण वेट्टं ते ||२७४८ ॥ अह मिण्णो तस्स तओ न होइ न य वत्थु संक्रमभयाओ । देसी चैव य देसो न वा पएसी पएसोति ।। २७४९ ।। नोसोऽवि समत्तं दे व भणेज्ज ? जइ समत्तं तो । तस्स पओगोऽणत्थो अह देसो तो न सो वत्युं ॥। २७५०॥ नीलुप्पलाइ सदाहिगरणमेगं च जं मयं तत्थ । नणु पुणरुत्ताऽणत्थयसमयविधाया पुहुत्तं वा ॥२७५१ ॥
एवं भूतनयविचारः
॥६६६॥