________________
विशेषाव कोव्याचार्य
वृत्ती
दयः
॥६१३॥
निति, तथाहि नानाभवानुभवनं नैकस्मिन् मनुष्यादिभवेऽन्यत्रोपक्रमात्, पर्यायतो वाऽनुभवतो विपाकानुभवक्रमेण वा क्षपयतः,
| देशकाला'बंधाओ'त्ति नारकादिभवेषु चारित्राभावेन प्रभृततरबन्धात्, किं ?, मोक्षाभावः प्राप्नोतीति शेषः, ततः किं ?, स चानिष्टो भव| तोऽपि, तस्मादुपक्रमसाध्यं कर्मेतीप्यताम् । एवमुक्ते सत्याह-'नणु'इत्यादि ॥ ननु च तद्वर्षशतविस्तृतं कर्म यथोपचितं बन्धकाले वर्षशतवेद्यतया तथा तेनैव कालेन 'अणणुभवओत्ति तथैवाननुभवतस्तावेवाकृतागमकृतनाशी, उच्यते, न, भावार्थापरिज्ञानात,
वाद ॥६१३॥ ननु-'तप्पा'इत्यादि पच्छद्धं 'तेन' सोपक्रमायुषा सत्वेन तत्काल एवोपक्रमसाध्यं कर्म तत्प्रायोग्यमेव 'चितं' उपक्रमकारणविषयमेव बर्ट, त्रिभागाद्यवशेषेऽन्यस्मिन् जन्मनीति वाक्यशेषः, कुतः ?, उपक्रमान्यथानुपपत्तेः, साध्यरोगवत्, यथा हि तेन साध्यरोग उपक्रमसाध्यश्चितः, एवं तदपीति ॥ न तु यथैव कृतं तथैव वेदयतीति न तयोरवसरः । तथा-'अणु'इत्यादि । इह हि रोगो द्वेधा-12 साध्योऽसाध्यश्च, तत्र साध्य उपक्रमतः कालेन नश्यति-(अ)मरणादपैति, उपक्रमात् क्षिप्रमेव, दृष्टमेतत् , असाध्यस्तु कालेन नश्यति, | मरणेनैवापैति, नामरणेन, दृष्टत्वात् , दार्शन्तिकोपसंहारार्थमाह-तथा कर्मापि द्वेधा-साध्यमसाध्यं च, तत्र साध्यं सापवादमुभयधर्मत्वात्, | असाध्यं तु विपरीतम् । प्रयोगः-'सज्झा'इत्यादि । क्रियाया विषयभूतं कर्म साध्यं चासाध्यं च, दोषत्वाद्रोगवत्, तथाहि-रोगः क्रिया| विषयाविषयत्वेन साध्यासाध्यः, एवं कर्मापि, ततश्च साध्यमुपक्रम्यत इति ब्रूम, कुतः इत्याह-साध्यः एत्तोचिय' साध्यत्वादेव, विषय| त्वादित्यर्थः, रोगवत् । 'सज्झा'इत्यादि ।। अथवेति विकल्पार्थः, तत्र 'सज्झं सोवक्कमण ति प्रतिज्ञार्थः, अत्र कर्म धर्मी अध्याहार्यः, ततश्च कर्म, तत्र यद्येतावदुच्येत कर्म सोपक्रमणमतो निरुपक्रमेण व्यभिचारः स्यात्, अत उच्यते-सज्झं, ततश्च यत्साध्यं कर्म तस्य सोपक्रमत्वं विधीयत इति पक्षः, हेतुमाह-साध्यामयहेतुत्वात्-उपक्रमगोचररोगजनकत्वात्, इह यो यः साध्यामयहेतुः स स सोपक्रमः, तद्यथा |
SHARESASSISG