________________
| देशकाला
।।६१२॥
विशेषाव भस्मकव्याधिमतो भोगः, तथाहि-स तमेकेनवाहा भुङ्क्ते व्याधिसामर्थ्यात् न च तत्र नाशः, तद्वत्कर्मणोऽपि प्रभूतकालवेद्यतया कोट्याचार्य के समीहितस्यापान्तरालक्षये। कथमिव तौ न स्यातां ?, एतदेव भावयन्नाह-सव्व'मित्यादि ॥ अथवा चतुर्विधो बन्धः, तत्र 'सव्व'
वृत्ती मित्यादि-सर्व च प्रदेशतया कर्म प्रदेशविचटनलक्षणया 'भुज्यते' वेद्यते, 'अणुभावतो भइय'ति विपाकानुभवेन तु कदाचिद् भु॥६१२॥
| ज्यते कदाचिन्नेति, क्षपकश्रेणिपरिणामादावन्यथाऽपि भोगसिद्धेः, अन्यथाऽनिर्मोक्षप्रसङ्गात् , अयं च तीव्रः परिणामः तेन कारणेनाव| श्यानुभवे-प्रदेशतया नियमवेदने के कृतनाशादयस्तस्य ?,न चैतत्मकृतवेदनमनुभवो, नापि रूढः प्रदेशानुभवः, किंतयं तथावेदनप्रकारः। अपिच-'उदयेत्यादि पादत्रयं,तत्र द्रव्यं माहिषं दधि प्राप्य निद्रावेदनीयोदयः,क्षेत्रं जाङ्गलं प्राप्य निद्रोदयः,कालं प्रावृट्कालं ग्रीष्मकालं वा, भवमेकेन्द्रियादिकं, भावमौदयिकमालस्यादिकं वा, एवं व्यत्ययादिना क्षयादि योजनीयं, अतोऽनेनापि कारणेन कर्मण उपक्रामणं युक्तं, दण्डादिना आयुषः, अत:-'पुण्णे'त्याद्यक्षरयोजना-'यथा' येन प्रकारेण 'सातासातं' सुखदुःखं 'पुण्यपाप(ण्यापुण्य)कृतमपि' पुण्यपापाख्यकारणजन्यमपि, हुशब्दोऽलङ्कारार्थः, किमित्यत आह-'उदयादीये देइति उदयादीन् द्रव्यादीन् सहकारि| कारणभूतान् प्राप्य ददाति फलं, दार्टान्तिकमाह-तथा पुण्यपापमपि, तथा कर्मापीत्यभिप्रायः, बाह्यबलाधानाद्दण्डाद्याश्रयणाद् , यथाकालमयथाकालं च फलं ददाति, अथ नियमानुभवक्षयवादिनोऽनिष्टापत्तिप्रदर्शनाय गाये-'जइ वे'त्यादि।। 'नाणे'त्यादि । यदि भवतः 'अनुभूतित एव' विपाकत एव 'क्षिप्यते कर्म अकर्मीक्रियते कर्म, अवधारणार्थमाह-'अन्यथा' अपान्तराले उपक्रमद्वारेण 'न मतं' नाभीष्टं क्षपणं तेन कारणेनासंख्यातभवाजितनानागतिकारणत्वात्कर्मणः, तथाहि-असंख्यातभवार्जितं कर्म नानागतिकारणमेव भवति, चित्रहेतुत्वाद्, अत:-'तेणासंखभवजियनाणागतिकारणत्तणओत्ति, क्रियां वक्ष्यति, तत्र-नानाभवानुभवनाभावादेकस्मि
GOVERNORAGARHWARROR